SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग ४ १११॥ 2 हेव परिणामपञ्चश्या ॥ ३ ॥ व्याख्या-तीयकरं घातिकर्मप्रकृतोश्च पंचविधज्ञानावरणन- - वविधदर्शनावरणनोकषायवर्जमोहनीयपंचविधांतरायरूपाः, चशब्दाइक्रिय सप्तकं ध्रुवोदयाश्च तिर्यङ्मनुष्या गुणमाश्रित्य प्रधानन्नावेन गुणप्रत्ययाः प्राधान्यादित्यर्थः, अन्यथा बक्ष अन्यथा परिणाममप्युदीरयंति. ततस्तेषां गुणपरिणामप्रत्ययोदीरणास्तीर्थकरादिप्रत्यया वेदितव्याः. अश्रवा सर्वा अपि प्रकृतयो यथायोगं नवे एवोदीयते. तद्यथा-तिर्यग्गतिप्रायोग्यास्तिर्यग्नवे, मनुष्यगतियोग्या मनुष्यन्नवे, नरकगतियोग्या नरकन्नवे, देवगतियोग्या देवन्नवे. अतः स. अपि प्रकृतयो नवप्रत्ययोदीरणा दृष्टव्याः. या सर्वा अपि प्रकृतीस्तनत्परिणामवशेन प्रनूतरसाः सतीरस्परसाः, अटपरसाः सतीः प्रनूतरसीकृत्योदीरयंति सर्वेऽपि जीवाः, इति स. वा अपि प्रकृतयः परिणामप्रत्ययोदीरणा वक्तव्याः, तदेवं कृता प्रत्ययप्ररूपणा ॥ ७३ ॥ सं. प्रति माद्यादिप्ररूपणा कर्तव्या, सा च धिा मूलप्रकृतिविषया उत्तरप्रकृतिविषया च. तत्र प्रश्रमतो मूलप्रकृतिविषयां तां कुर्वनाह ॥ मूलम् ॥ वेयणिएणुकोसा । अजहन्ना मोहणीए चननेया ॥ सेसघाईण तिविहा। ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy