SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका या १९११॥ नामगोयाणणुकोसा ॥ ४ ॥ सेसविगप्पा ऽविहा । सवे पानस्स होनमुवसंतो ॥ सत्वग- नाग ४ नसाए । नक्कोसनदीरणं कुण ॥ ५ ॥ व्याख्या-वेदनीये वेदनीयस्याऽनुत्कृष्टानुनागोदीरणा चतुर्विधा, तद्यथा-सादिरनादिर्बुवा अध्रुवा च. तथाहि-नपशमश्रेण्या सूक्ष्मसंपरायगुणस्थानके यहां सातवेदनीयं, तस्य सर्वार्थसिसिंप्राप्तौ प्रथमसमये या नदीरणा, साथ चोत्कृष्टानुन्नागोदीरणा सादिरध्रुवा च. ततोऽन्या सर्वाप्यनुत्कृष्टा, सा चाप्रमत्तगुणस्थानकादौ न नवति, ततः प्रतिपाते च नवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवे अन्नव्यन्नव्यापेक्षया. तथा मोहनीयस्याऽजघन्यानुनागोदीरणा चतुर्विधा, तद्यथा-सादिरनादिर्बुवा अध्रुवा च. तथा मोहनीयस्य जघन्यानुनागोदीरणा सूक्ष्मसंपरायस्य दपकस्य समयाधिकावलिकाशेषायां स्थितौ नवति. सा च सादिरध्रुवा च. शेषकालं त्वजघन्या, सा चोपशांतमोहगुणस्थानके न नवति, ततः प्रतिपाते च नवति, ततोऽसौ सादिः, तत्स्थानम- ॥१११ ॥ प्राप्तस्य पुनरनादिः, ध्रुवाध्रुवे पूर्ववत्. शेषाणां घातिप्रकृतीनां ज्ञानावरणदर्शनावरणांतरायाणां अजघन्यानुन्नागोदीरणा त्रि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy