SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ नाग ४ पंचसंधा , तद्यया-अनादिर्बुवा अधुग च. तग्राहि-त्रासां प्रकृतीनां वीणकषायस्य समयाधि- कावलिकाशेषायां स्थितौ जघन्यानुनागोदारणा, सा च सादिरध्रुवा च. ततोऽन्या सर्वाप्यज घन्या, सा चाऽनादिः, सदैवन्नावात्. ध्रुवाध्रुवे पूर्ववत्. तथा नामगोत्रयोरनुत्कृष्टानुनागोदार१११॥ णा विधा, तद्यथा-अनादिर्बुवा अध्रुवा च. तथाहि-अनयोरुत्कृष्टानुनागोदीरणा सयोगिर केवलिनि, सा च सादिरध्रुवा च. ततोऽन्या सर्वाप्यनुत्कृष्टा, सा चाऽनादिध्रुवोदारणत्वात्, ध्रु. वाध्रुने पूर्ववत्. ' सेसविगप्पा विदनि ' नक्तव्यतिरिक्ताः शेषविकल्पा द्विविधा हिप्रकारास्तयथा-सादयोऽध्रुवाश्च. तश्राहि-चतुर्णा घातिकर्मणामुत्कृष्टानुत्कृष्टा चानुनागोदीरणा मि. च्यादृष्टौ पर्यायेण प्राप्येते, ततो हे अपि साद्यध्रुवे, जघन्या च प्रागेव नाविता. तथा नामगोत्रवेदनीयानां जघन्या अजघन्या चानुन्नागोदोरणा मिथ्यादृष्टौ पर्यायेण लन्येते, ततो हे अपि साद्यध्रुवे, नत्कृष्टा च प्रागेव नाविता. तथा आयुषः सर्वेऽपि लेदा विविधास्तद्यथासादयोऽवाध्रुश्च, सा च साद्यध्रुवता अध्रुवोदीरणत्वादवसेया. तदेवं कृता मूलप्रकृतिविषया साद्यादिप्ररूपणा ॥ ४ ॥ ५ ॥ संप्रत्युत्तरप्रकृतिविषयां तां चिकीर्षुराह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy