SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग टीका ॥१११३॥ ॥ मूलम् ॥-करकडगुरुमिबाणं । अजहन्ना मिनलिहूणणुकोसा ॥ चनहा साश्यव- जा। वीसाए धुवोदयसुन्नाणं ॥ ७६ ॥ व्याख्या-कर्कशगुरुमिथ्यात्वानामजघन्यानुन्नागोदीरणा चतुर्विधा, तद्यथा-सादिरनादिर्बुवा अध्रुवा च. तथाहि-सम्यक्त्वं संयमं च युगपत्प्रतिपत्तुकामस्य जंतोमिच्यादृष्टेमिथ्यात्वस्य जघन्यानुन्नागोदीरणा, सा च सादिरध्रुवा च. ततोऽन्यस्य मिथ्यादृष्टः सर्वाप्यजघन्या. सा च सम्यक्त्वात्प्रतिपततः सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवे पूर्ववत्, कर्कशगुरुस्पर्शयोर्जघन्यानुनागोदीरणा केवलिसमुद्राता. निवर्तमानस्य षष्टे समये नवति. सा च सादिरध्रुवा च समयमात्रत्वात्. ततोऽन्या सर्वाप्यजघन्या, सापि केवलिसमुद्रातानिवर्तमानस्य सप्तमे समये सादिः, तत्स्थानमप्राप्तस्य पुनर. नादिः, ध्रुवाध्रुवे पूर्ववत्, तथा मृदुलघुस्पर्शयोरनुत्कृष्टानुनागोदीरणा चतुर्विधा, सादिरनादिधुवा अध्रुवा च, तथाहि अनयोरुत्कृष्टानुनागोदीरणा आहारकशरीरस्थस्य संयतस्य नवति, सा च सादिरध्रुवा च. ततोऽन्या सर्वाप्यनुत्कृष्टा, सापि चाहारकशरीरमुपदर्शयतः सादिः, तत्स्थानमप्राप्तस्य पु. ܪܐܐܐܐܐ १४० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy