SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ टीका ॥११ ॥ नरनादिः, ध्रुवाध्रुवे पूर्ववत्. तया विंशतेधुंवोदयानां शुनप्रकृतीनां तैजससप्तकस्थिरशुननिर्मा- नाग । णागुरुलघुश्वेतपीतरक्तवर्णसुरनिगंधमधुराम्लकषायरसोष्णस्निग्धस्पर्शरूपाणां सादिवर्जा त्रिधानुत्कृष्टानुन्नागोदीरणा नवति. तद्यथा-अनादिर्बुवा अध्रुवा च. तथाहि एतासामुकटानुनागोदीरणा सयोगिकेवलिचरमसमये, ततोऽन्या सर्वाप्यनुत्कृष्टा, सा चानादिः सदैवन्ना-) वात्, ध्रुवाध्रुवे पूर्ववत् ॥ ६ ॥ ॥मूत्रम् ||-अजहन्ना असुन्नधुवो-दयाण तिविहा नवेतिवीसाए ॥ साइअधुवा से. सा । सो अधुवोदयाणं तु ॥ ७ ॥ व्याख्या-अशुन्नध्रुवोदयानां त्रयोविंशतेः प्रकृतीनां पंचविधज्ञानावरणचक्षुरचक्षुरवधिकेवलदर्शनावरणकृष्णनीलरन्निगंधतिक्तकटुरूशीतास्थिरा. शुन्नपंचविधांतरायरूपाणां जघन्यानुनागोदीरणा विधा, तद्यथा-अनादिर्बुवा अध्रुवा च. तथादि-एतासां स्वस्वोदीरणापर्यवसाने जघन्यानुनागोदारणा, सा च सादिरध्रुवा च. ततो. ॥१११ न्या सर्वाप्यजघन्या, सा चानादिः सदैवन्नावात्. ध्रुवाध्रुवे पूर्ववत्. एतासां सर्वासां पूर्वो. तानां प्रकृतीनां शेषा नक्तव्यतिरिक्ता विकल्याः, तद्यथा-कर्कशगुरुमिथ्यात्वत्रयोविंशती For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy