________________
पंचसं
टीका
१११५॥
नामुत्कृष्टा जघन्याः, मृलघुविंशतीनां जघन्या जघन्योत्कृष्टाः सादयोऽध्रुवाश्च. तथाहि- नाग । कर्कशगुरुमिथ्यात्वत्रयोविंशतीनामुत्कृष्टानुत्कृष्टा चानुनागोदीरणा मिथ्यादृष्टौ पर्यायेण ल. ज्येते, अशुनप्रकृतित्वात्. ततो हे अपि साद्यध्रुवे, अजघन्या च प्रागेव नाविता. तथा मृदुलघुविंशतीनां जघन्याजघन्या चानुनागोदीरणा मिथ्यादृष्टौ पर्या येण लन्येते, शुनप्रकृति) त्वात्. ततो हे अपि साद्यध्रुवे, नत्कृष्टा च प्रागेव नाविता, तथा शेषाणामध्रुवोदयानां दशो त्तरशतसंख्यानां सर्वे नत्कृष्टानुत्कृष्टजघन्याजघन्यरूपा विकल्पाः सादयोऽध्रुवाश्च, सा च साद्यध्रुवता अध्रुवोदीरणत्वादवसे या. कृता साद्यादिप्ररूपणा ॥ ७ ॥ संप्रति स्वामित्वमन्निधानीयं. तच हिधा, नत्कृष्टोदीरणाविषयं जघन्योदोरणाविषयं च. तत्र प्रश्रमत नत्कृष्टोदीरणास्वामित्वमाह
॥ मूलम् ॥-दाणा अचख्खूणं । नक्कोसादिम्मि हीणलाइस्स ॥ सुहुमस्स चख्खुणो पुण । तिइंदिए सवपऊत्ते ॥ ७॥ व्याख्या-दानांतरायादीनां पंचानामंतरायप्रकृतीनामचक्षुर्दर्शनावरणस्य च सूदमस्य सूदमैकेंशियस्य हीनलब्धिकस्य सर्वस्तोकदानाद्यचक्षुर्विज्ञा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org