________________
नाग ४
टीका
और नलब्धियुक्तस्योत्पत्तिप्रथमसमये नत्कृष्टानुन्नागोदारणा. तथा त्रीइिये त्रीशियस्य सर्वानिः प- । र्याप्तिन्निः पर्याप्तस्य पर्याप्तिचरमसमये चक्षुर्दर्शनावरणस्योत्कृष्टानुन्नागोदीरणा ॥ ७॥
॥ मूतम् ॥-निहाणं पंचएदवि । मश्रिमपरिणामसंकिलिष्स्स ॥ पणनोकसायसाए । । १११६॥ नरए जेसिम्मत्तो ॥ उए ॥ व्याख्या-मध्यमपरिणामस्य तत्प्रायोग्यसंक्लेशयुक्तस्य स.
निः पर्याप्तिन्निः पर्याप्तस्य निशपंचकस्योत्कृष्टानुनागोदीरणाऽत्यंतविशुस्यात्यंतसंक्लिष्टस्य वा, निज्ञपंचकस्योदय एव न नवतीति कृत्वा मध्यमपरिणामग्रहणं पुनः पंचानां नोकरायाणां नपुंसकवेदारतिशोकन्नयजुगुप्सानां असातस्य चोत्कृष्टानुन्नागोदीरणास्वामी नैरयिको ज्येष्टस्थितिक नत्कृष्टस्थितिकः, समाप्तः सर्वानिः पर्याप्तिानः पर्याप्तो वेदितव्यः ।उण
॥ मूलम् ॥-पंचिंदियतसबायर-पजत्नगसायसुस्सरगईणं ॥ वेनविस्सासस्सय । देर वो जेविसम्मत्तो ॥ ७ ॥ व्याख्या-पंचेंशियजातित्रसबादरपर्याप्तसातवेदनीयसुस्वरदेव- * गतिवैक्रियसप्तकोच्छ्वासरूपाणां पंचदशप्रकृतीनां देवो ज्येष्टस्थितिक नत्कृष्टस्थितिकस्त्रयस्त्रिं
शत्सागरोपमस्थितिक इत्यर्थः, समाप्तः सर्वानिः पर्याप्तिन्निः पर्याप्तः सर्वविशुः नत्कृष्टा
॥१११६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org