SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ पंचसं १२० यात्रिकं, तत उक्तमकारेण लोन्नत्रिकमिति. प्रथमसमये च यानि कर्माण्युदीर्य ते, तान्युदया- नाम ४ व कायां प्रवेशयात. यानि च नोदीरणामायांति, तेषां दलिकान्युदयावलिकाया बहिर्गोपुनार कारसंस्थितानि विरचयति. यः पुनरुपांतमोहगुणस्थानकाक्षापरिक्षयेण प्रतिपतति. किमुक्तं नवति? येनैव क्रमेण स्थितिघातादीन कुर्वन्नारूढस्तेनैव क्रमेण पश्चानुपूर्व्या स्थितिघातादीन कुर्वन् प्रतिपतति. स च तावत्प्रतिपतति यावत्प्रमत्तसंयतगुणस्थानकं. ॥ १५ ॥ ॥ मूलम् ।।–नक्कळित्ता दलियं । पढमनि कुणा बिश्यनिहितो ॥ नदयाइविसेसूणं । - श्रावलिनप्पि असंखगुणं ॥ १३ ॥ व्याख्या-नपशांतमोहगुणस्थानकात्प्रतिपतनक्रमेण सं.. ज्वलनलोनादीनि कर्माण्यनुन्नवति. तद्यथा-प्रथमतः संज्वलनलोनं, ततो यत्र मायोदयव्यवच्छेदस्तत आरभ्य मायां, ततो यत्र मानोदयव्यवच्छेदस्ततः प्रति मानं, ततो यव क्रोधोदयव्यववेदस्तत प्रारभ्य क्रोधं. श्वं च क्रमेणानुनवनार्थ तेषां हितीयस्थितः सकाशाद्दलिकमप- ॥१०॥ कृष्य समाकृष्य प्रश्रमस्थितिं करोति. नदयादिषु च नदयसमयप्रनृतिषु च स्थितिषु श्रेण्या विशेषानं प्रतिपति. तद्यथा-नुदयसमये प्रनूतं, ततो हितीयसमये विशेषदीनं, ततोऽपितृ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy