________________
पे रतीयसमये विशेषहीनं. एवं तावधाज्यं यावदुदयावलिकायाश्चरमसमयः. नत उदयावलिका
या उपरि असंख्येयगुणं, तद्यथा-नदयावलिकाया नपरि प्रथमसमये प्राक्तनानंतरसमयद. रीका
लिकनिक्षेपापेक्षया असंख्येयगुणं, नतोऽपि हितीयसमये असंख्येय गुणं, ततोऽपि तृतीयस१०॥ मये असंख्येयगुणं, एवमुदयवतीनां तावक्तव्यं यावणश्रेणिशिरः ततः पुनरपि प्रागुक्तक
मेग विशेषदीनो दलिकनिक्षेपः ॥ १३ ॥ एतदेवाह
॥ मूलम् ॥-जावश्या गुणसेढी । उदयवई तासु दीपगं परतो ॥ नदयावलिमका गुण सेढी कुण इयराणं ॥ १४ ॥ व्याख्या-या नदयवत्यस्तत्कालमुदयत्नाजस्तासां प्र. कृतीनां यावती गुणश्रेणिर्यावरुणश्रेणीशिर इत्यर्थः, तावदयावलिकाया नपरि प्रागुक्तकमेणासंख्येयगुणं दलिकनिक्षेपं करोति. ततः परतो हीनकं विशेषहीनं, इतरासामनुदयवतीनां
प्रकृतीनामुदयावलीमकृत्वा उदयावलिकायां दलिकनिक्षेपमकृत्वेत्यर्थः, तत नपरि संख्येयगु- भनया दलिकनिक्षेपः, स च तावद्यावणश्रेणीशिरः, ततः परतः पुनर्विशेषहीनो विशेषहीनः
.. ॥मूलम् ॥.. वेजमाणसंजलण । कालतो अदिगमोहगुणसेढी ॥ पडिवनिकसानदए ।
१३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org