SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ पे रतीयसमये विशेषहीनं. एवं तावधाज्यं यावदुदयावलिकायाश्चरमसमयः. नत उदयावलिका या उपरि असंख्येयगुणं, तद्यथा-नदयावलिकाया नपरि प्रथमसमये प्राक्तनानंतरसमयद. रीका लिकनिक्षेपापेक्षया असंख्येयगुणं, नतोऽपि हितीयसमये असंख्येय गुणं, ततोऽपि तृतीयस१०॥ मये असंख्येयगुणं, एवमुदयवतीनां तावक्तव्यं यावणश्रेणिशिरः ततः पुनरपि प्रागुक्तक मेग विशेषदीनो दलिकनिक्षेपः ॥ १३ ॥ एतदेवाह ॥ मूलम् ॥-जावश्या गुणसेढी । उदयवई तासु दीपगं परतो ॥ नदयावलिमका गुण सेढी कुण इयराणं ॥ १४ ॥ व्याख्या-या नदयवत्यस्तत्कालमुदयत्नाजस्तासां प्र. कृतीनां यावती गुणश्रेणिर्यावरुणश्रेणीशिर इत्यर्थः, तावदयावलिकाया नपरि प्रागुक्तकमेणासंख्येयगुणं दलिकनिक्षेपं करोति. ततः परतो हीनकं विशेषहीनं, इतरासामनुदयवतीनां प्रकृतीनामुदयावलीमकृत्वा उदयावलिकायां दलिकनिक्षेपमकृत्वेत्यर्थः, तत नपरि संख्येयगु- भनया दलिकनिक्षेपः, स च तावद्यावणश्रेणीशिरः, ततः परतः पुनर्विशेषहीनो विशेषहीनः .. ॥मूलम् ॥.. वेजमाणसंजलण । कालतो अदिगमोहगुणसेढी ॥ पडिवनिकसानदए । १३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy