SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ टीका पंचसं तुला सेसेहिं कम्मेहिं ॥१५॥ व्याख्या-मोहनीयस्य मोहनीयप्रकृतीनां गुणश्रेणिनाग १ कालमधिकृत्य वेद्यमानसंज्वलनकालादयधिका प्रतिपतता सता प्रारज्यते, समारोहकाले गुणश्रेण्यपेक्ष्या तु तुल्या. तथा यस्य कषायस्योदये नपशमश्रेलिप्रतिपनिरासीत्, तस्योद१२०॥ यप्राप्तस्य सतो गुणश्रेणिः प्रतिपतताशेषकर्मनिःशेषकर्मसत्कगुणश्रेणिनिः सह तुल्या कि रयते. यथा कश्चित्संज्वलनक्रोधेनोपशमश्रेणिं प्रतिपत्रः, ततः श्रेणेः प्रतिपतन् तदा संज्वलन कोधमुदयेन प्राप्तवान् नवति, ततः प्रति तस्य गुणश्रेणिः शेषकर्मतिः समाना नवति. एव मानमाययोरपि वाच्यं, संज्वलनलोनेन पुनरुपशमश्रेणिं प्रतिपन्नस्य प्रतिपातकाले प्रथा मसमयादेवारन्य संज्वलनलोनस्य गुणश्रेणिः शेषकर्मसत्कगुणश्रेणिनिः सह तुल्या प्रवनते, शेषकर्मणां तु यदा रोहत उक्तं तदेव प्रतिपततोऽप्यन्यूनातिरिक्तं वेदितव्यं ॥ १५ ॥ ॥ मूलम् ॥-सेढिपडिन तम्हा । उडावलीसासणोवि देवेसु ॥ एगनवे उस्कत्तो । च- ॥१०॥ रितमोहं नवसमेजा ॥ १६ ॥ व्याख्या-यस्मात्कारणाद्देवायुर्वर्जेषु त्रिष्वायुष्केषु श्रेणिं नारोहति, तस्मात्कारणात् श्रेणितः पतितः सन् य नत्कर्षतः षमावलिकाकालं, जघन्यतः स. ૧૫ર Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy