SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ नाग ४ पंचसमयमात्रं सासादनो नवति, लोऽप्यवश्यं मृत्वा देवेषु मध्ये समुत्पद्यते. तथा एकस्मिन् नवे नत्कर्षतश्चारित्रमोहनीय हौ वारावुपशमयति, न तृतीयमपि वारं; यस्तु हौ वारावुपशमटीका श्रेणिं प्रतिपद्यते, स तस्मिन् नवे कपकश्रेणिं न प्रतिपद्यते. यस्त्वेकं वारमुपशमश्रेणिं प्र११॥ तिपत्रस्तस्य नवेदपि तस्मिन् नवे दपक श्रेणिः, एवं कार्मग्रंथिकान्निप्रायः, आगमान्निप्राये ण त्वेकस्मिन् नवे एकैव श्रेणिर्न तु हे अपि. तऽक्तं-'अन्नयरसेढिवऊं। एगनवेणं च सवाई' अन्यत्राप्युक्तं-मोहोपशम एकस्मिन् । नवे विः स्यादसंततः॥ यस्मिन् नवे तूप. शमः । कयो मोहस्य तत्र न ॥१॥ इति. एवं पुरुषवेदेनोपशमश्रेणिं प्रतिपन्नस्य विधिरुक्तः ॥ १६ ॥ संप्रति स्त्री वेदेन नपुंसकवेदेन चोपशमश्रेणिं प्रतिपद्यमानस्य विधिमाह ॥ मूलम् ||-ऽचरिमसमये नियगो-दयस्स श्वीनपुंसगोणोणं ॥ समस्त्तुसत्तपना । किंतु नपुंसोकमार३ ॥ १७ ॥ व्याख्या-स्त्री नपुंसकश्च वेदेन सहान्योऽन्यं परस्परस्य वे दमुपशमयति. किमुक्तं नवति ? स्त्री स्त्रीवेदमुपशमयति नपुंसकवेदं च. नपुंसको नपुंसकवे. दमुपशमयति स्त्रीवेदं चेति. किंतु नपुंसकवेदे गते सति पूर्वक्रमेणारब्धे सत्युक्तप्रकारेणोपश ॥२१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy