SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ पैचर्स का यावत्प्रदेशापेक्षया कालापेक्तया च तुल्याः करोति, अवस्थितपरिणामत्वात्. ॥१५॥ T । मूलम -करणाय नोवसंतं । संकमणोवट्टणं तु दिहितिगं ॥ मोनूण विलोमेणं । टीका परिव जा पमचोनि ॥ १२ ॥ व्याख्या-मोहनीयस्य प्रकृतिजालमुपशांतं सत् कर१०॥ गाय करणयोग्यं न जवति, संक्रमणोइननापवर्ननोदीरणानिधतिनिकाचनाकरणानामयोग्यं जवतीत्यर्थः, संक्रमणमपवर्ननं च दृष्टित्रिकं सम्यवसम्यग्मिथ्यात्वमिथ्यात्वरूपं मुक्त्वा होपाणां मोहनीयप्रकृतीनां न नवति. दृष्टित्रिके तु संक्रमणमपवर्ननं च नवति. तत्र संक्रमो मिथ्यात्वसम्याग्मिथ्यात्वयोः सम्यक्त्वे, अपवर्तना तु प्रयाणामपि. एवं क्रोधेन श्रेणिं प्रतिपत्रस्य दृष्टव्यं. यदा तु मानेन श्रेणिं प्रतिपद्यते, तदा मानं वेदयमान एव प्रथमतो नपुंसकवेदोककमेण क्रोधत्रिकमुपशमयति. ततः क्रोधोकप्रकारेण मानत्रिकं, शेषं तथैव. यदा तु मायया श्रेणिं प्रतिपद्यते, तदा मायां वेदयमान एव प्रथमतो नपुंसकवेदोक्तप्रकारेण क्रोध- म त्रिकं, ततः क्रोधोक्तप्रकारेण मायात्रिकं, शेषं तथैव. यदा तु लोग्नेन श्रेषि प्रतिपद्यत्ते, तदा लोनं वेदयमान एव प्रथमतो नपुंसकवेदोक्तप्रकारेण क्रोधत्रिकं, ततो मानत्रिक, नतो मा म १२०६। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy