________________
नाग १
टीका
पंचसं नार्यमुदीरणाकरणेन गृह्णाति. एवं ग्रहणमोती कुर्वन तावद् ज्ञातव्यो यावत्सूक्ष्मसंपरायाझा
1 याश्चरमसमयः, हितीयस्थितिगतमपि दलिकं सूक्ष्मसंपरस्याक्षप्रश्रमसमयादारभ्य सकलम
EC सूक्ष्मसंपरायगुणस्थानककालं यावत् पूर्ववदुपशमयति. समयोनावलिकाहिकबइमपि द१०५तकं सूक्ष्मसंपरायाज्ञायाश्चरमसमये, ज्ञानावरणदर्शनावरणांतरायाणामांतौर्तिकः स्थि.
तिबंधो, नामगोत्रयोः षोडशमुहूर्तप्रमाणो, वेदनीयस्य चतुर्विंशतिमुहूर्नमानः, तस्मिन्नेव चरमसमये हिलीयस्थितिगत सकलमपि मोहनीयमुपशांतं. तत एवमुपशमिताहितीयस्थितिरनंतरसमये उपशांतमुपशांतमोहरूपं गुणस्थानं बनते, मोहनीयस्याष्टाविंशतिनपशमितत्वेन नपशमाक्ष अंतर्मुहूर्तप्रमाणं, तदेव नपशांतमोहगुणस्थानं ॥ १० ॥
मूलम् ॥-अंतोमुहुनमेनं । तस्सवि संखेजनागतुल्लान ॥ गुणसेढीसवाई । तुल्ला य पएसकालेहिं ॥ १९ ॥ (ग्रंथाग्रंथ १६००० ) व्याख्या-अंतर्मुहूर्नमात्रं तदुपशांतमोह- गुणस्थानक, तस्यापि नुपशांतमोहगुणस्ट्यानककालस्य यः संख्येयः संख्येयतमो नागस्ततुल्या गुणश्रेणीः करोति: ताश्च गुणश्रेणीः सर्वाः अपि सर्वा सकलाम युपशांतगुणस्थान
१२०५।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org