________________
पंचसं० टीका
॥॥ १२०४ ||
पलक्षणमेतत्, बादर संज्वलनवाज्ञादयोदरिणान्यवयुवश्च ॥ १८८ ॥
॥ मूलम् ॥ सेम तणुरागो । तावइया किट्टिन न पढमतिई । वज्जिय असंखनागं । fire सा ॥ १८९ ॥ व्याख्या - शेषाक्ष शेषकालं तृतीये त्रिनागे इत्यर्थः, सूक्ष्मसंदरायो जवति, ताश्च प्राकूकृताः किट्टी द्वितीय स्थितेः सकाशात्कियतीः समाकृष्य प्रथम स्थितिं तावती सूक्ष्मपरायादातुल्यां करोति. किट्टिकर लाग्छायास्त्वंतिममावलिकामात्र स्तिबुकसंक्रमण संक्रमयति, तथा प्रथमांतिमसमयकृताः किट्टीर्वर्जयित्वा शेषसमयकृताः किटयः सूक्ष्मसंपरायाछायाः प्रथमसमये प्राय नदयमागचंति. ' वडियेत्यादि ' चरमसमयकृतानां किट्टी नामवस्ताद संख्येयजागं, प्रथमसमयकृतानां बोपरितनम संख्येयतमं जागं वर्जयित्वा शेषाः किट्टीरुदीरयति ॥ १८९ ॥
॥ मूलम् ॥ — गेहंतो य मुयंतो । असंखजागं तु चरमसमर्थमि ॥ नवसामियबिइय विई । नवसंतं लन गुलठाणं ॥ १५० ॥ व्याख्या - द्वितीये समये नदयप्राप्तानां किट्टीनामसंख्येयं नागं मुंचति, नृपशांतत्वादये न ददातीत्यर्थः, अपूर्वे चासंख्येयं जागमनुजव
Jain Education International
For Private & Personal Use Only
সাग
||१२०४
www.jainelibrary.org