________________
पंचसं
टीका
॥१२५णा
जय गवतिकसाय दिडीए ॥ २२ ॥ व्याख्या - एकं विकं चतुष्कं ततः क्रमेणैकोत्तरं यावद्दशकं तावदुदयमुदयस्थानमाहुमहनीयस्य एतदुक्तं नवति -नव मोहनीयस्योदयस्थानानि, तद्यथा— एकं, छे, चत्वारि, पंच, पटू, सप्त, अष्टौ, नव, दश. एतान्येवाविवृत्तिबादर संप रायगुणस्थानकादारभ्य पश्चानुपूर्व्या प्रतिपादयति- ' संजलसेत्यादि ' संज्वलने वेदे हास्यरतियुगले जयजुगुप्सायां त्रिषु करायेषु दृष्टौ च प्रहितायां क्रमेणैकादीनि नवाप्युदयस्थानानि जवंति इयमत्र जावना - चतुर्णां संज्वलनानामेकतमस्योदये एककमुदयस्थानं, तदेव वेदत्रयान्यतमवेदोदय प्रक्षेपे द्विकं; तत्रापि दास्यरतियुगल प्रक्षेपे चतुष्कं तत्रैव जयप्रक्षेपात्पंचकं, ततो जुगुप्साप्रक्षेपात् षटूकं, तत्रैव चतुर्णी प्रत्याख्यानावरणकषायाणामन्यतमस्य प्रदे सप्तकं, तत्रैवाप्रत्याख्यानकपायाणामन्यतमस्य प्रक्षेपे अष्टकं तत्रैव चतुर्णामनंतानुबंधिकषायाणामन्यतमस्य प्रक्षेपे नवकं तत्रैव मिथ्यात्वप्रक्षेपे दशकमिति ॥ २२ ॥ संप्रति प्रकृत्यु
दयस्थानगानयनाय प्रकारमाद
॥ मूलम् ॥ डुगनाइदसंतुदया । कसायज्ञेया चनविदा तेन ॥ बारसहा वेयवसा । श्र
Jain Education International
For Private & Personal Use Only
भाग
॥१२५०१
www.jainelibrary.org