SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ रंचसं नाग ४ टीका '२५१॥ दुगा पुण जुगलन गुणा ॥ २३ ॥ व्याख्या—धिकादयो दशांता दशपर्यंता नदयाः प्रत्येक क्रोधे माने मायायां लोग्ने च प्राप्यते, इति क्रोधादिककषायवशाच्चतुर्विधा नवंति. ते च चतुर्विधाः संतः प्रत्येकमेकैकस्मिन् युगले प्राप्यते, इति युगलतो हिगुणा नवंति. तेन हिकोदये हादशैव नंगाः, शेषेषु तूदयेषु प्रत्येकं चतुर्विंशतिः, सा च चतुर्विंशतिरेकैकस्मिन् गुणदये शादी स्थानके अनेकधा प्राप्यते ॥ २३॥ यत आह ॥ मूलम् ||-अणसम्मन्नयजुगं-बाप पोदन संन्नवेवि वा जम्हा ॥ नदया चनवीसावि य । एक्केकगुणे अन बहुदा ॥ २४ ॥ व्याख्या यस्मात्कारणादनंतानुबंधिनां वेदकसम्यक्त्वस्य जयजुगुप्सयोः कदाचिदुदयो न नवति, कदाचिदपि संनवेदपि वा. तश्रादि-प्रश्रमतः सम्यक्त्वप्रनावणानंतानुबंधिन नल्य नूयोऽपि परिणामहासान्मिथ्यात्वं प्रतिपन्नस्य मिथ्यादृष्टेमिथ्यात्वप्रत्ययत उपचितानामनंतानुबंधिनामावलिकामात्रमुदयो न नवति, शे- षकालं तु नवत्येव. अविरतादीनामप्यौपशमिकसम्यग्दृष्टीनां कायिकत्सम्यग्दृष्टीनां वा वेदकसम्यक्त्वस्योदयो न नवति, शेषाणां तु नवति. नयजुगुप्सयोस्त्वध्रुवोदयत्वात्सर्वेष्वपि मि. १२५१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy