SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ च नाग ४ टाका २५॥ ण्यादृष्टयादिष्वपूर्वकरणपर्यवसानेषु कदाचिदुदयो नवति, कदाचिनेति. तेन कारणेन एकैक- स्मिन गुणे गुणस्थानके नदयास्तनाविनश्च नंगाश्चतुर्विशतयो बहुधा बहुप्रकारा नवंति ॥ ॥॥ तानेवोदयान दर्शयति ॥ मूलम् ॥-मिचे सगाश्चनरो । सासणमीसे लगाइतिणुदया ॥ उप्पंचचनरपुवा । चनचनरो अविरयाईणं ॥ २५ ॥ व्याख्या-मिथ्यादृष्टौ सप्तादयो दशपर्यंताश्चत्वार नदया नवंति. तद्यथा-सप्ताष्टनवदश. तत्र मिथ्यात्वं अप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनक्रोधादीनामन्यतमे त्रयः क्रोधादिकाः, यत एकस्मिन् क्रोधे वेद्यमाने सर्वेऽपि क्रोधा वेद्यंते, स. मानजातियत्वात. एवं मानमायालोन्ना अपि दृष्टव्याः, न च युगपत्क्रोधमानमायालोनानामुदयः परस्परविरोधादित्यन्यतमे त्रयो गृह्यते. तथा त्रयाणां वेदानामन्यतमो वेदः, हास्यरतियुगलाऽरतिशोकयुगलयोरन्यतरद्युगलं, एतासां सप्तानां प्रकृतीनां मिथ्यादृष्टावुदयो ध्रुवः अत्र नंगाश्चतुर्विंशतिः, तत्राहि-हास्यरतियुगले अरतिशोकयुगले च प्रत्येकमेकैको नंगः प्रा. प्यते, इति हौ त्रिनिर्गुणितौ, जाताः षट्, ते च प्रत्येकं क्रोधादिषु चतुषु प्राप्यते इति षट्, ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy