________________
पंचसं०
टीका
१२४९ ।
धिकानीत्युच्यते. द्वाविंशतिबंधे च जंगत्रयं, तद्यथा - अजव्यानां द्वाविंशतिबंधो ऽनाद्यपर्यव सितः, जव्यानामनादिसपर्यवसितः, सम्यक्त्वपरिभ्रष्टानां सादिसपर्यवसानः, स च जघन्येनांतर्मुहूर्तप्रमाणः, नृत्कर्षेण देशोनापाईपुल परावर्त्तमानः शेषेषु च पंचादिषु बंधस्थानेषूत्कतर्मुहूर्त्त प्रमाणा स्थितिः इदमुत्कर्षतोऽवस्थाने कालमानं, जघन्यतः पुनर्द्वाविंशतिसप्तदशत्रयोदशन व कबंधेष्वंतर्मुहूर्त, पंचादिषु त्वेकसमयं तथाहि — उपशमश्रेण्यां पंचविधं बंधमारभ्य द्वितीयसमये कश्चित्कालं कृत्वा देवलोके च गतः सन्नविरतो भवति, अविरतत्वे च सप्तदशबंध इत्येकसमयता, एवं चतुर्विधादिष्वपि जावनीयं एवं विंशतिबंधस्तु सासादनजावे लभ्यते, ततो यावानेव सासादनभावस्य जघन्यत उत्कर्षतो वा कालस्तावानेवैकविंशतिबंधस्यापीति कृत्वा सूत्रकृतैकविंशतिबंधकालो नोक्तः, तत्र जघन्य एकविंशतिबंधस्य काल एकः समयः, उत्कर्षतः षडावलिका, तदेवमुक्तानि मोहनीयस्य बंधस्थानानि ॥ २१ ॥ संप्रत्युदयस्थानान्याद
॥ मूलम् |' – इगडुगचन एगुत्तर- आदसगं नदयमाहु मोदस्स || संजललवे यदासरइ |
१५७
Jain Education International
For Private & Personal Use Only
भाग ४
॥१२४एँ
www.jainelibrary.org