SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका |१श्वना याज्ञायाः प्रथमपंचमजागांतं यावत्, ततः परतः पुरुषवेदस्य बंधाभावात्, चतुर्विधो बंधः, सोऽपि निवृत्तिबादर संपरायाछाया द्वितीयपंचमजागांतं यावत् ततः परतः संज्वलनक्रोधस्य बंधाज्ञावातू, त्रिको बंधः, सोऽपि तृतीयपंचमजागांतं यावत् ततः परतः संज्वलनमानस्य बंधानावात्रिको बंधः, सोऽपि चतुर्थपंचमजागांतं यावत् ततः परतः संज्वलन मायाबंधानावात्संज्वलन लोनस्यैवैकस्य बंधः स चानिवृत्तिबादर संपरायमुलस्थानकचरमसमयं यावदिति ॥ २० ॥ संप्रत्यमीषामेव बंधस्थानानां कालप्रमाणमनिधित्सुराद — ॥ मूलम् || – देसू पुचकोडी । नवतेरे सत्तरे य तेत्तीसा || बावीसे जंगतिगं । इसेसेसु मुहुत्तंतो ॥ २१ ॥ व्याख्या - नवकबंधे त्रयोदशकबंधे चोत्कृष्टा स्थितिर्देशोना पूर्वकोटी. तत्रयोदशबंधो देश विरतौ, नवकबंधश्च सर्वविरतौ, देशविरतिः सर्वविरतिश्चोत्कर्षतो देशोनपूर्वकोटिप्रमाणा, जघन्या त्वंतर्मुहूर्तमाना, सप्तदशबंधे चोत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि किंचित्समधिकानीतिशेषः, त्रयस्त्रिंशत्सागरोपमाणि हि अनुत्तरसुरेषु प्राप्यंते, तत इह च्युत्वा यावदद्यापि देशविरतिं सर्वविरतिं वा न प्रतिपद्यते तावत्सप्तदश बंध इति किंचित्सम Jain Education International For Private & Personal Use Only नाग ४ ॥ श् www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy