SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ जाग ४ टीका पंचसं० ॥ मूलम् ॥-मिबाबंधिगवीसो । सत्तरतेरो नवो कसायाणं ॥ अरईदुगं पमने । गइ चनकं नियहिँमि || २० || व्याख्या स एव धाविंशतिबंधो मिथ्यात्वाबंधे एकविंशतिबंधो नवति, स एवैकविंशतिबंधः प्रश्रमकषायाणामनंतानुबंधिनामबंधे सप्तदशको बंधो नवति. १४॥ स च धा, हास्यरतियुगले अरतिशोकयुगले च, विकल्पेन प्रत्येकं प्राप्यमाणत्वात्. स ए व च सप्तदशको बंधो हितीयकषायाणामप्रत्याख्याननाम्नामबंधे त्रयोदशको बंधो नवति, सोऽपि प्रागिव विधा; त्रयोदशकबंध एव तृतीयकषायाणां प्रत्याख्यानावरगनानामबंधे नवको बंधः, स च प्रमत्नाप्रमत्तापूर्वकरणेषु. तत्र प्रमत्तगुणस्थानके नवकबंधो हिंधा, हास्यर. तियुगले, अरतिशोकयुगले च, प्रत्येकं विकटपेन प्राप्यमाणत्वात्. अप्रमत्तापूर्वकरणयोश्च हास्यरतिरूपमेकमेव युगलं प्राप्यते, यत आह अरतिहिकं अरतिशोकरूपं किं प्रमने तिष्टति, अग्रे न याति, ततोऽप्रमने अपूर्वकरणे मच नवकबंध एकरूपः, तथा चतुष्कं हास्यरतिन्नयजुगुप्सारूपं निवृनौ अपूर्वकरणे तिष्टति, परतो न याति, ततोऽनिवृत्तिबादरप्रश्रमसमयादारभ्य पंचको बंधः, स चानिवृत्तिवादरसंपरा ॥१५५। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy