SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ नाग ४ टीका पंच वत्सर्वेऽपि विविधा नवंति. कदाचित् हास्यरत। बधाति, कदाचिदरतिप्रकृत। न तु कदाच नापि त्रीनपि वेदान् युगपभ्रंति. तत एवं हास्यरतियुगलान्यां वेदत्रयेण च विन्नज्यमाना हाविंशतिः षोढा नवति. तयाहि-मिथ्यात्वं षोडश काया अन्यतमो वेदः, अन्यतरद्युग१२५६॥ लं, नयं, जुगुप्सा चेति वाविंशतिः, एषा च हास्यरतियुगले अरतिशोकयुगले च प्रत्येक प्रा. प्यते, इति हिधा, सा च किंधा त्रिष्वपि वेदेषु प्रत्येकं विकल्पेन प्राप्यते, इति षोढा, सैव क्षाविंशतिमिथ्यात्वेन विना एकविंशतिः, न वरमत्र क्ष्योर्वेदयोरन्यतरो वेद इति वक्तव्यं. यत एकविंशतिबंधकाः सासादनाः, सासादनाश्च स्त्रीवेदं वा बभ्रंति पुरुषवेदं वा, न नपुंसकवेदं, नपंसकवेदबंधस्य मिथ्यात्वोदयनिबंधनत्वात, सासादनानां च मिथ्यात्वोदयानावात्. अतMश्चतुर्धा एकविंशतिः, तथाहि-हास्यरतियुगलारतिशोकयुगलान्यां हिंधा, सा च प्रत्येक स्त्री वेदे पुरुषवेदे च प्राप्यते, इति चतुर्धा, सप्तदशादिबंधकास्तु पुरुषवेदमेवैकं बनंति, न स्त्रीवे- भी दमपि, अनंतानुबंध्युदयानावात्, अतस्ते विधैव. ॥ १७ !! संप्रत्येकविंशत्यादिबंधस्थानस्वरू पं प्रतिपादयति १६। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy