SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ नाग ४ पंचसं पठनवमेसु मोहस्स ॥ १७॥ व्याख्या-इह विंशतिशब्दो विके एकके च संबध्यते, य- यासंख्यं चैकचितुर्थादिपदानां योजना. ततोऽयमर्थः-मोहनीयस्य दश बंधस्थानानि, तटीका | द्यथा-प्रश्रमं बंधस्थानं झाविंशतिः, सा च प्रथमगुणस्थानके. हितीयमेकविंशतिः, सा च १श्व हितीयगुणस्थानके. तृतीय सप्तदश, तञ्च तृतीयचतुर्थगुणस्थानकयोः. सूत्रे चतुर्थग्रहणं अ व नंतरोक्तहिकसंख्याया उपरि पर्यंतार्थ. तथा चतुर्थ त्रयोदश, तच्च पंचमे गुणस्थाने. पंचम नव, तच्च षष्टसप्तमाष्टमगुणस्थानकेषु. अत्रापि अष्टमग्रहणं पंचकसंख्याया नपरि पर्यंतार्थ. षष्टं बंधस्थानं पंचप्रकृत्यात्मकं, सप्तमं चतुःप्रकृत्यात्मकं, अष्टमं त्रिकप्रकृत्यात्मकं, नवमं विप्रकृत्यात्मकं, दशममेकप्रकृत्यात्मकमिति. इमानि च पंचादीनि पंचबंधस्थानानि नवमगुणस्थानके दृष्टव्यानि ॥१७॥ एतेषु च बंधस्थानेषु मध्ये याः प्रकृतीयथा बधाति, तास्तथोपदर्शयति ॥ मूलम् ॥–हासरइअरश्सोगाण । बंधगा आनवं दुहा सके । वेयविनजता पुण । दुगइगवीमा बढ़ा चनुदा ॥ १५ ॥ व्याख्या-हास्यरत्योररतिशोकयोश्च प्रानवकं बंधं या ॥॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy