SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ नाग। १२४मा पंचकं सत् नदीण चैतौ हावन्यौ नंगौ, तथा सातमसातं वा नदयप्राप्तं हे सातासाते सती,- त्यन्यौ हौ, इति एवमुपदर्शितेन प्रकारेण वेदनीयस्य सर्वसंख्यया अष्टौ नंगाः, ते चैवमुच्चाटीका रणीयाः-असातस्य बंधः, असातस्योदयः, सातासाते सती. अथवा असातस्य बंधः, सातस्योदयः, सातासाते सती. एतौ हौ विकल्पो मिथ्यादृष्टेरारच्य प्रमत्तसंयनं यावत्प्राप्येते, न परतः, परतोऽमातस्य बंधानावात्. तथा सातस्य बंधः, असातस्योदयः, सातासाते सती.अथवा सातस्य बंधः, सातस्योदयः, सातासाते सती. एतौ झै विकल्पो मिथ्यादृष्टेरारन्य स. योगिकेवलिचरमसमयं यावत्संनवतः. परतो बंधानावे असातस्योदयः, सातासाते सती. अथवा सातस्योदयः सातासते सती. एतौ विकल्पावयोगिकेवलिनि हिचरमसमयं यावत्प्राप्येते. चरमसमये असातस्योदयोऽसातस्य सना, यस्य हिचरमसमये सातं कीणं यस्य त्वसातं हिचरमसमये कीणं, तस्यायं विकल्पः-सातस्योदयः सातस्य सत्ता. तदेवमलपवक्तव्यत्वा- भक्तानि प्रथमतः षट् कर्माणि. ॥१७॥ संप्रति मोहनीयस्य बंधोदयसत्तास्थानानि विवक्षुराह. ॥ मूलम् ।।-दुगवीसासत्तर । तेरसनवपंचचनतिगदुगेगो ॥ बंधो इगिऽचनञ्चय । श्वमा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy