SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ नाग ४ टीका पंचसं० दयः, नच्चनीचैर्गोत्रे सती. एष विकल्पः सूक्ष्मसंपरायं यावत्, न परतः, परतो बंधाऽनावा- त. नच्चैगोत्रस्योदय नच्चनीचैर्गोत्रे सती. एष षष्टो विकल्पः, एष चोपशांतमोहगुणस्थान कादारच्यायोगिकवलिहिचरमसमयं यावदवलेयः, चरमसमये नच्चैर्गोत्रस्योदय नुच्चैोत्रं १२४३॥ सत् ॥ १५ ॥ संप्रति वेदनीयस्य प्रागुक्तानां बंधोदयसत्तास्थानानां परस्परं संवेधमाह ॥ मूलम् ॥-तेरसमठएसु । सायासायाण बंधवोन ॥ सत्त नन्ना पुण । सायासायाई सन्वेसु ॥ १६ ॥ व्याख्या-सातासातवेदनीययोर्यथासंख्यं त्रयोदशे सयोगिकेवलि. लकणे गुणस्थानके षष्टे प्रमत्तसंयतलकणे बंधव्यवच्छेदः, सती नदयप्राप्ते च पुनः सातासाते. सर्वेष्वपि गुणस्थानकेषु प्राप्येते. ॥ १६ ॥ संप्रत्यत्रैव लंगसंख्योपदर्शनमाह ॥ मूलम् ||-बंध नश्वयं चिय । श्यरं वा दोवि संत चननंगा ॥ संतमुश्नमबंधे । या दोन्नि दुसते ई अठ्ठ ॥ १७ ॥ व्याख्या-यदेव वेदनीयमुदीर्णमुदयप्राप्तं सातवेदनीयमता तवेदनीयं वा, तदेव बघ्नाति, इतरछा अनुदयप्राप्तं वा बध्नाति. सर्वत्रापि च अपि सातासाते सती इति चत्वारो नंगाः, तथा प्रबंधे बंधानावे अयोगिचरमसमये सातमसातं वा ए. ॥१५४३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy