________________
पंचसं टीका
॥ १२४॥
॥ मूलम् || -बंध नन्नयं चिय । श्यरं वा दोवि संतचनजंगा || नं|एसु [तसुवि पढमो । अबंधगे दोन्नि नच्चुदए || १५ || व्याख्या - यदेव गोत्रमुदीर्णमुदयप्राप्तं नच्चैर्गोत्रं नीचैत्रं वा तदेव बन्नाति, इतरा अनुदयप्राप्तं बनाति, सर्वत्रापि च हे श्रपि नचैर्गोत्रनीचैर्गोत्रे सती.इइ चत्वरो जंगाः, ते च द्वितीयतृतीयचतुर्थपंचमरूपा दृष्टव्याः तथा त्रिष्वपि स्था
बंधोदय सत्ताकेषु नीचैर्गोत्रेषु सत्सु प्रथमो जंगः, तथा प्रबंधके नृपशांतमोदादा बुच्चै - गौत्रोदये हौ गौ, सर्वसंख्यया सप्त. ते चैवं — नीचैर्गोत्रस्य बंधो नीचैर्गोत्तस्योदयो नीचैगॊत्रं सत्. एष विकल्पस्तेजोवायुकायिकेषु लभ्यते तद्रवाडुद्धृतेषु वा शेषजीवेषु कियत्कालं नीचैर्गोत्रस्य बंधो नीचैर्गोत्रस्योदयः, नच्चनीचैगोंत्रे सती.
अथवा नीचैर्गोत्रस्य बंध नचैर्गोत्रस्योदय उच्चनीचैर्गोत्रे सती, एतौ विकल्पौ मिथ्याहष्टिषु सासादनेषु वा न सम्यग्मिथ्यादृष्ट्यादिषु तेषां नीचैर्गोत्रबंधानावात् तथा नचैर्गोत्रस्य बंधो नीचैगोत्रस्योदयः, उच्चनीचैर्गो ते सती. एष विकल्पो मिथ्यादृष्टेरारज्य देश विरतिं यावदवगंतव्यः, न परतः, परतो नीचैर्गोत्रस्योदयाभावात् तथा नचैर्गोत्तस्य बंध नचैर्गोत्रस्यो
Jain Education International
For Private & Personal Use Only
नाग ४
॥१२४२
www.jainelibrary.org