SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥१२४१ ॥ रादयः रूपके अनिवृत्तिबादरे सूक्ष्मसंपराये कीलमोहे च विचरमसमयं यावत्पंचानामप्युदयमिति ततस्तन्मतेनान्यौ हौ जंगौ भवतः, तद्यथा - चतुर्विधो बंधः पंचविध नदयः मूविधा सत्ता. एष विकल्पः स्त्यानिित्रक यानंतरं सूक्ष्मसंपरायं यावत्, बंधाजावे पंचविध नदयः पविधा सत्ता. सर्वसंख्यया तन्मते त्रयोदश जंगाः, तदेवं दर्शनावरणस्य बंधोदयसतास्थानसंवेध नक्तः || १३ || संप्रति गोत्रस्य प्रागुक्तानां बंधोदयसत्तास्थानानां परस्परं संवेवमनिधित्सुराह - ॥ मूलम् ॥ - बंधो दुगदसमं । नदन पाचनदसं तु जा गएं । निच्चुच्चगोत्तकम्माण | सत्तया हो सबेसु || १४ || व्याख्यान — नीचैर्गोत्रोच्चैर्गोत्रयोर्यथासंख्यं द्वितीयं दशमंच गुणस्थानकं यावद्वेधः, पंचमं चतुर्दशं च यावडुदयः इयमत्र जावना - नीचैर्गोत्रस्य सासादन गुणस्थानकं यावद्वंधो, देशविरतिगुणस्थानकं यावडुदयः, उचैर्गोत्रस्य तु सूक्ष्मसंपरायगुणस्थानकं यावद्वंधोऽयोगिकेवलिगुणस्थानकं यावडुदयः सत्कर्मता पुनर्द्वयोरपि सर्वेष्वपि गुणस्थानकेषु वेदितव्या. ||१४|| संप्रत्यत्रैव यावतो जंगाः संभवति तावत उपदर्शयति ૫ Jain Education International For Private & Personal Use Only भाग ४ ॥१२४१ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy