SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ नाग । + पंचसं पूर्वकरणस्य हितीयन्नागादारभ्य सूक्ष्मसंपरायचरमसमयं यावत्, नपते तु बंधानावाच्च- तुर्विध नदयो नवविधा सना, अथवा पंचविध नदयो नवविधा सनेति विकल्पौ' नण संता चनखोणे इति ' कीणे कोणमोहे स्वगुणस्थानकचरमसमये वर्नमाने चत्वारि नदी१४णानि संति च, चतुर्विध नदयश्चतुर्विधा सत्ता इत्यर्थः. एष नवमो नंगः ।। १२॥ ॥ मूलम् ॥-खवगे सुहुमंमि चनबंध-गमि अबंधगम्मिखीरामि ॥ उस्संतं चनरुदन। पंचएहवि केवि चंति ॥ १३ ॥ व्याख्या-कपकश्रेण्यां कपके अनिवृनिबादरसंपराये चतुविधबंधके स्त्यानहित्रिकदयानंतरं, सूक्ष्मे च सूक्ष्मसंपराये च प्रबंधके च कोणे कीणमोहे षट् प्रकृतयः सत्यश्चतुर्णामुदयः, एवं च हौ नंगौ, तद्यथा-चतुर्विधो बंधश्चतुर्विध नदयः षविधा सना, एष च विकल्पः स्त्यानहित्रिकदयानंतरं सूक्ष्मसंपरायचरमसमयं यावत. तया था चतुर्विध नदयः षड्विधसना, एष विकल्पः कोणमोहे हिचरमसमयं यावत. तदेवं सर्व- संख्यया दर्शनावरणस्य सप्ततिकाकारमतेनैकादशनंगा उक्ताः, संप्रत्यत्रैव कपकानिवृनिबा। दरसंपरायादौ मतांतरमुपदर्शयति-पंचपदवि केवि वंति ' केचिदाचार्याः कर्मस्तवका श्वणा www.jainelibrary.org For Private & Personal Use Only Jain Education International
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy