________________
नाग ।
+
पंचसं पूर्वकरणस्य हितीयन्नागादारभ्य सूक्ष्मसंपरायचरमसमयं यावत्, नपते तु बंधानावाच्च-
तुर्विध नदयो नवविधा सना, अथवा पंचविध नदयो नवविधा सनेति विकल्पौ' नण
संता चनखोणे इति ' कीणे कोणमोहे स्वगुणस्थानकचरमसमये वर्नमाने चत्वारि नदी१४णानि संति च, चतुर्विध नदयश्चतुर्विधा सत्ता इत्यर्थः. एष नवमो नंगः ।। १२॥
॥ मूलम् ॥-खवगे सुहुमंमि चनबंध-गमि अबंधगम्मिखीरामि ॥ उस्संतं चनरुदन। पंचएहवि केवि चंति ॥ १३ ॥ व्याख्या-कपकश्रेण्यां कपके अनिवृनिबादरसंपराये चतुविधबंधके स्त्यानहित्रिकदयानंतरं, सूक्ष्मे च सूक्ष्मसंपराये च प्रबंधके च कोणे कीणमोहे षट् प्रकृतयः सत्यश्चतुर्णामुदयः, एवं च हौ नंगौ, तद्यथा-चतुर्विधो बंधश्चतुर्विध नदयः
षविधा सना, एष च विकल्पः स्त्यानहित्रिकदयानंतरं सूक्ष्मसंपरायचरमसमयं यावत. तया था चतुर्विध नदयः षड्विधसना, एष विकल्पः कोणमोहे हिचरमसमयं यावत. तदेवं सर्व-
संख्यया दर्शनावरणस्य सप्ततिकाकारमतेनैकादशनंगा उक्ताः, संप्रत्यत्रैव कपकानिवृनिबा। दरसंपरायादौ मतांतरमुपदर्शयति-पंचपदवि केवि वंति ' केचिदाचार्याः कर्मस्तवका
श्वणा
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International