________________
नाग ४
पंचसंषमामुदयः, स च तावद्यावन्दीपकषायस्योपांत्यसमयः, तस्मिंश्च निशप्रचलयोरपि व्यवच्छे-
दाचरमसमये चतसृणामुदय इति.॥११ ।। संप्रति बंधोदयसत्तास्थानानां परस्परं संवेधमादटीका
॥ मूलम् ॥-चनपणनदन बंधेसु । तिसु वि प्रबंधगेसु नवसंते ।। नवसंते अढे चन । १२३॥ संताई चनखीरो ॥ १२ ॥ व्याख्या-विष्वपि बंधेषु बंवस्थानेषु नवषट्कचतुष्करूपेषु
चतुर्णा पंचानां वा नदयः, नवकं सत् सत्तास्थानं. एवं षड्नंगाः, तथा प्रबंधकेऽपि नपशांते नपशांतमोदे चतुर्णा पंचानामुदयः, नवकं सत्तास्थानं, एवमष्टौ नंगाः, ते चैवमुच्चारणीयाः, तद्यथा-नवविधो बंधः, चतुर्विध नदयो, नवविधा सना. एष विकल्पो निज्ञप्रचलयोरत्नावे, निशंदये तु नवविधो बंधः, पंचविध नदयः, नवविधा सत्ता. एतौ हावपि विकल्पौ मिथ्याष्टिसासादनानां. तश्रा षड्विधो बंधश्चतुर्विध नदयो नवविधा सना, अश्रवा षड्विधो बंधः पंचविध उदयो नवविधा सना. एतौ च ौ विकल्पो सम्यग्मिथ्यादृष्टिगुणस्थानकादारच्यापू. वकरणप्रश्रमं संख्येयत्नागं यावदितव्यौ, तथा चतुर्विधो बंधश्चतुर्विध नदयो नवविधा सत्ता, अश्रवा चतुर्विधो बंधः पंचविध नदयो नवविधा सत्ता, एतौ च ौ विकल्पावुपशमश्रेण्याम
॥१५३९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org