________________
नाग ४
पंचसं टीका
का १२३णा
प्रति दर्शनावरणस्योदयस्थानप्रतिपादनाप्रमाद. ॥ मूलम् ॥-दसणसनिबदसण-नदन समकं तु होइ जा खीणो || जाव पमत्तनवएहं । नदन उसु चनसु जा खीणो ॥ १२ ॥ व्याख्या-दर्शनावरणस्य हे नदयस्थाने, तद्यथा-समककालं केवलस्य दर्शनस्य दर्शनावरणचतुष्कस्य चक्षुरचक्षुरवधिकेवलदर्शनावरणस्य रूपस्य नदयः, इदमेकमुदयस्थानं. अथवा 'सनिहन्ति ' सनिश्स्य निशपंचकान्यतमनिशसहितस्य दर्शनावरणचतुष्टयस्योदयः, इदं हितीयमुदयस्थानं. एते अपि नदयस्थाने यावत्तीणः वीणमोहगुणस्थानकं तावदितव्ये. एतेच्चाचार्येण कर्मस्तवान्निप्रायेणोक्तं. सकर्मग्रंश्राद्यन्निप्रायेण तु कपकतीगमोहानां चतुर्णामेवोदयो, न पंचानामपि. तउक्तं सत्कर्मग्रंथे-निदाउगस्स नदन । खीणगखवगे परिवज ' अयं चतसृणां पंचानां वा प्रकृतीनामुदय नक्तः, युगपत्रावापेक्षया एककाले चतस्रः पंच वा प्रकृतय नदये प्राप्यते इत्यर्थः. यदा तु समान्येन सार्वासामपि दर्शनावरणप्रकृतीनामुदयश्चित्यते तदैवमवगंतव्यं. यावत्प्रमनः प्रमत्तसंयतगुणस्थानं तावन्नवानामपि प्रकृतीनामुदयः, ततः परं स्त्यानदित्रिकस्योदयानावात्
१२३ना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org