SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥१३३३ ॥ स्थानस्यावस्थान मंतर्मुहूर्त, चतुर्विधं बंधस्थानं समयादारभ्य यावदंतर्मुहूर्त्त एतदुक्तं जवति - चतुर्विधं स्थानं जघन्येनैकं समयं यावद्बध्यते तच्चोपशमश्रेण्यामवगंतव्यं नृपशमदिपूर्वकरस्य द्वितीयनागप्रश्रमसमये चतुर्विधं बंधमारत्र्यानंतरसमये कश्चित्कालं करोति, कालं च कृत्वा दिवं गतः सन् अविरतो भवति, अविरतत्वे च षड्विधबंधः तत एवमेकसामायिकी चतुर्विधबंधस्थानस्य स्थितिः, नत्कर्षेण त्वंतर्मुहूर्ते. 'अंतमुहुत्ता न नवबक्के ' इति नवकटुकबंधे अंतर्मुहूर्त्तादारत्र्य स्वस्वोत्कर्षं यावत्कालमानं किमुक्तं जवति ? नवकबंधस्य षट्कबंधस्य च जघन्यतः कालमानमंतर्मुहूर्त, नृत्कर्षतस्त्वनंतरोक्तमिति तथा न. वप्रकृत्यात्मकं सत्तास्थानं दर्शनावरणस्य कालमधिकृत्य द्विधा, अनाद्यपर्यवसानं अनादिसपवसानं च तत्रानाद्यपर्यवसानमजव्यानां; कदाचिदप्यव्यवच्छेदात् श्रनादिसपर्यवसानं जव्यानां कालांतरे व्यवच्छेदसंजवात् सादिपर्यवसानं तु न भवति, नवप्रकृत्यात्मकसत्तास्थानव्यवच्छेदो दि रूपकश्रेण्यां, न च रूपकश्रेणीतः प्रतिपातो भवतीति षट्प्रकृत्यात्मकं तु सत्तास्थानमजघन्योत्कर्षमंतर्मुहूर्तप्रमाणं, चतुःप्रकृत्यात्मकं त्वेकसामयिकमिति ॥ ११ ॥ सं Jain Education International For Private & Personal Use Only भाग ४ ॥१२३७ ॥ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy