SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ चसं० टीका २३६।। न्यत तत्कर्षतो वा यावान् बंधकालो जवति तावत्प्ररूपणार्थमाह ॥ मूलम् ॥ - नवनेए जंगतिगं । बेबावहीन बविहस्स ठिई ॥ चनसमयान अंतो । अंतमुहुत्तान नवबक्के || ११ || व्याख्या - नवजेदे नवविधे नवप्रकृत्यात्मके बंधस्थाने दर्शनावरणस्य कालमधिकृत्य जंगत्रयं जवति तद्यथा - अनाद्यपर्यवसानं, अनादिसपर्यवसानं, सादिसपर्यवसानं तत्रानाद्यपर्यवसानमजव्यानां तेषां कदाचिदपि नवविधबंधव्यवच्छेदाभावात्. अनादिसपर्यवसितं जव्यानां तेषां कालांतरे नवविधबंधव्यवच्छेदसंजवात् सादिसपर्यवसितं सम्यक्त्वात्प्रतिपतितानामवगंतव्यं तच्च जघन्येनांतर्मुहूर्त्त कालं यावत्. ' अंतमु हुनान नवबके ' इति गाथापर्यंते जलनात्. नृत्कर्षतो देशोन मई पुल परावर्त्त. तथा सूविधस्य षट्प्रकृत्यात्मकस्य बंधस्थानस्य निरंतरं बध्यमानस्य स्थितिर्वध्यमानतया श्रवस्थानमुत्कर्षतो हे षट्षष्टीसागरोपमालां यावत्, सम्यक्त्वस्यापांतराले सम्यग्मिथ्यास्वांतरितस्यैतावतं कालमवस्थानसंज्ञवात् तत ऊर्ध्वं तु कश्चित्कपकश्रेणिं प्रतिपद्यते, कश्वित्पुनर्मिथ्यात्वं मिथ्यात्वे च प्रतिपन्ने सत्यवश्यं नवविधो बंधः, जघन्येन पुनः षडूविधबंध Jain Education International - For Private & Personal Use Only नाग ४ ।।१२३६ ।। www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy