SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ नाग ४ पंचसं _ टीका -२३५॥ सासादने वा बध्यते, ता एव नव प्रकृतयः स्त्यानहित्रिकरहिताः षडू नवंति, षट्प्रकारं च दर्शनावरणं सम्यग्मिथ्यादृष्टिगुणस्थानकादारच्याष्टमस्यापूर्वकरणलक्षणस्य गुणस्थानकस्य प्रश्रमन्नागं यावद्वध्यते. ता एव षट् प्रकृतयो निज्ञप्रचलाहीनाश्चतस्रः, चतुःप्रकारं चेवं दर्शनावरणमपूर्वकरणगुणस्थानकस्य प्रथमन्नागार्च दशमं सूक्ष्मसंपरायगुणस्थानकं यावदध्यते, अक्षरयोजना त्वियं-नवधा षोढा चतुर्धा च दर्शनावरणं यथासंख्यं विकाष्टदशमेषु विकाष्टमदशमपर्यवसानेषु गुणस्थानकेषु बध्यते. सत्तास्थानान्यपि दर्शनावरणस्य त्रीणि, तयथा-नव षट् चतस्रः, तत्र नव प्रकृतयः 'नवबादरंमि संतंति ' बादरे अनिवृत्तिबादरसंपरायगुणस्थानके आद्य विनागं यावत्सत्यः. एतच्चैवं कपकश्रेणिमधिकृत्य वेदितव्यं. तत तु स्त्यानहित्रिके वीणे षट् प्रकृतयः, ताश्च वीणे कीणमोहगुणस्थानके चिरमसमयं यावत्सत्यो वेदितव्याः. हिचरमसमये तु निज्ञप्रचलयोः सत्ताव्यवच्छेदे चतस्रः सत्यः, ताश्च त- स्मिन्नेव कीणमोदगुणस्थानके चरमसमये कयमुपयांति, उपशमश्रेण्यां तु नवापि प्रकृतय नपशांतमोहगुणस्थानकं यावत्सत्यः ॥ १० ॥ संप्रति दर्शनावरणस्य त्रिषु बंधस्थानेषु जघ २३५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy