________________
पंच सं०
टीका
१२३४||
सासादनस्य वा मनुष्यायुष बंधो मनुष्यायुष नदयो मनुष्य मनुष्यायुषी सती, एषोऽपि विकल्पो मिथ्यादृष्टेः सासादनस्य वा. देवायुषो बंधो मनुष्यायुष नदयो देवमनुष्यायुषी सती, एष विकल्पोऽप्रमत्तगुणस्थानकं यावत् एते चत्वारोऽपि विकल्पाः परजवायुर्वेधकाले, बंधोपरमे तु मनुष्यायुष नदयो नारकमनुष्यायुषी सती. एक विकल्पोऽप्रमत्तगुणस्थानकं यावतू. नरकायुर्वेधानंतरं कस्यापि संयमप्रतिपत्तेरपि संभवात् मनुष्यायुष उदय स्तिर्यङ्मनुष्यायुवी सती, एषोऽपि विकल्पोऽप्रमत्त गुणस्थानकं यावत् मनुष्यायुष नदयो देवमनुष्यायुषी सती, एष विकल्प नृपशांत मोहगुणस्थानकं यावत्. देवायुषि बछेऽप्युपशमश्रेण्या रोहनवात् तदेवं मनुष्याणां नव जंगाः ॥ ९ ॥ संप्रति दर्शनावरणस्य बंधोदयसत्तास्यानानि प्रतिपिपादयिषुराद -
॥ मूलम् || नवबच्चनदा बनइ । डुगध्दसमेसु दंसणावरणं ॥ नवबायरम्मि संत । चरो य खीमि ॥ १० ॥ व्याख्या - दर्शनावरणस्य त्रीणि बंधस्थानानि तद्यथा - नव षटू चतस्रः, तत्र सर्वप्रकृतिसमुदायो नव नवधा च दर्शनावरणं मिथ्यादृष्टिगुणस्थानके
Jain Education International
For Private & Personal Use Only
भाग ४
॥१२३४|
www.jainelibrary.org