________________
नाग ४
पंचसं० युष नदयो मनुष्यतिर्यगायुषी सती, एषोऽपि विकल्पो मिथ्यादृष्टेः सासादनस्य वा, तिरश्चो
Vasविरतसम्यग्दृष्टेर्देशविरतस्य वा, देवायुष एव बंधसंनवात्. अथवा देवायुषो बंधस्तिर्यगायुष टीका
नदयो देवतिर्यगायुषी सती, एष च विकल्पो मिश्यादृष्टेः सासादनस्याविरतस्य देशविरतस्य ११२३३ ॥ वा, न सम्यग्मिथ्यादृष्टेः, तस्यायुबंधासन्नवात्. एते चत्वारोऽपि विकल्पाः परनवायुबंधका
ले, बंधोपरमे तु तिर्यगायुष नदयो नरकतिर्यगायुषी सती, एष विकल्प आयेषु पंचसु गुणस्थानकेषु, नरकायुधानंतरं सम्यक्त्वादावपि गमनसनवात्. अश्रवा तिर्यगायुष नुदयस्तिर्यक्तिर्यगायुषी सती अथवा तिर्यगायुष नदयो मनुष्यतिर्यगायुषी सती. अथवा तिर्यगायुष नदयो देव तिर्यगायुषी सती. एते त्रयोऽपि विकल्पा आयेषु पंचसु गुणस्थानकेषु, तदेवं सर्वसंख्य या तिरश्चां नव विकल्पाः. संप्रति मनुष्याणामुच्यते-मनुष्यायुष नदयो मनुष्यायुषः सत्ता, एष विकल्पोऽयोगिकेवलिनं यावतू. परनवायुबैधकाले नरकायुषो बंधो मनुष्यायुष नु. दयो नारकमनुष्यायुषी सती, एष विकल्पो मिथ्यादृष्टेरन्यत्र नरकायुषो बंधानावात. _तिर्यगायुषो बंधो मनुष्यायुष उदयस्तियङ्मनुष्यायुषी सती, एष विकल्पो मिथ्यादृष्टेः । ૧૫૫
॥३३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org