________________
पंचसं
टीका
| १२३२॥
कल्पो मिथ्यादृष्टेः सासादनस्य वा. अथवा मनुष्यायुषो बंधो नारकायुत्र उदयो मनुष्यनाकापी सती, एष विकल्पो मिथ्यादृष्टेः सासादनस्याविरतसम्यग्दृष्टेर्वा
बंधोपरमे नारकाष नदयो नारकतिर्यगायुषी सती, एष विकल्प प्राद्येषु चतुर्ष्वपि गुस्थानेषु. तिर्यगायुर्वेधानंतरं कस्यापि सम्यग्मिथ्यात्वे सम्यक्त्वे वा गमनसंभवात् श्रथवा नारकाष नदयो मनुष्यनारकायुषी सतो, एषोऽपि विकल्प श्रायेषु चतुर्ष्वपि गुणस्थानके - . तदेवं नारकाणां पंच विकल्पाः, एवं देवानामपि पंच विकल्पा जावनीयाः, न वरं नारकायुःस्श्राने देवायुरित्युच्चारणीयं तद्यथा — देवायुष नदयो देवायुषः सत्ता इत्यादि. संप्रति तिरश्चामुच्यते — परजवायुबैध कालात्पूर्वं तिर्यगायुप नदयस्तिर्यगायुषः सत्ता. एष विकल्प श्राद्येषु पंचसु गुणस्थानकेषु, शेषमुलस्थानकस्य तिर्यक्ष्वसंजवात्.
बंधकाले नारकायुषो बंधस्तिर्यगायुष नदयो नारकतिर्यगायुत्री सती, एष विकल्पो मिथ्यादृष्टेरन्यत्र नारकायुषो बंधाभावात् अथवा तिर्यगायुषो बंधस्तिर्यगायुष नदयस्तिर्यगायुसती, प्रोऽपि विकल्पो मिथ्यादृष्टेः सासादनस्य वा. अथवा मनुष्यायुषो बंधस्तिर्यगा
Jain Education International
For Private & Personal Use Only
नाग ४
॥१२३२॥
www.jainelibrary.org