SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ नाग ४ पंचसं - टीका १२३१॥ पशमश्रेणिमारन्नते, नपशमश्रेणिश्चोपशांतमोहगुणस्थानकं यावदिति ॥ ७॥७॥ सप्रत्या- युषो बंधोदयसत्तासंवेधमाह ॥ मूलम् ॥-अब्बंधे ऽगि संतं । दोदो बझान बंधमाणाणं ॥ चनसुवि एक्कस्सुदन । पणणवणवपंच नेया ॥ ए॥ व्याख्या-चतसृष्वपि गतिषु यावत्परत्नवायुन बध्यते, तावत्तदेवैकैकं वेद्यमानं सत् बाइपरनवायुषां परन्नवायुर्बभ्रतां च , तत्रैकं वेद्यमानमेव, हितीयं तु परत्नवायुषः, तथा चतसृष्वपि गतिषु सर्वकालमायुष नदय एकस्यैव तत्यनुया. यिनः, न हितीयस्यापि तिर्यङ्मनुष्याश्च सर्वत्राप्युत्पद्यते, इति तेषां चतुर्णामप्यायुषां बंधसंन्नवः. देवा नारकाश्च तिर्यङ्मनुष्यगत्योरेवोत्पद्यते, इति तेषां ध्योरेवायुषोबैधः, ततो नर. कगतौ पंच नंगाः, तिर्यग्गतौ नव, मनुष्यगतावपि नव, देवगतौ पंच संन्नवंतीति सर्वसंख्यया अष्टाविंशतिनंगाः. ते चैवं-नैरयिकस्य परनवायुबंधकालात्पूर्व नरकायुष नदयो नारका- युषः सत्ता; एष विकल्पश्चाद्येषु चतुर्पु गुणस्थानेषु प्राप्यते. शेषगुणस्थानकस्य नरकेष्वसनवात्. परत्नवायुबैधकाले तिर्यगायुषो बंधो नारकायुष नदयो नारकतिर्यगायुषीसती; एष वि ॥१५३१] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy