SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ न" माउस १२३॥ पंच मेतयोंबधस्थानं. नदयः सत्ता चैतयोः प्रत्येकं पंचानामपि प्रकृतीनां कीणं दीपमोहस्थान- नाग ४ कं यावनवति, न परतः, एकस्या अपि, तत नदयसत्तयोरपि पंचपंचप्रकृत्यात्मकमेकैकं स्थाटीका नं ॥ संप्रत्यायुषो गुणस्थानकान्यधिकृत्य बंधोदयसत्ताश्चितयिषुराद ॥ मूलम् ।।-आश्मदुगचनसत्तम-नारयतिरिमणुसुराकणं ॥ ७॥ नारयसुरान नदन । चनपंचमतिरिमणुस्स चनदसमं ॥ आसम्मदेसजोगी । नवसंता सनयानणं ॥ ॥ व्याख्या-आदिमं मिथ्यादृष्टिलक्षणं गुणस्थानकं यावन्नरकायुषो बंधः, हितीयं सासादनरूपं गुणस्थानकं यावनिर्यगायुषः, चतुर्थमविरतसम्यग्दृष्टिलक्षणं गुणस्थानकं यावन्मनुष्यायुषः, सप्तममप्रमनसंयतलक्षणं गुणस्थानकं यावद्देवायुषः, तथा नारकायुषो देवायुषश्चतुर्थमविरत सम्यग्दृष्टिलक्षणं गुणस्थानकं यावउदयः, पंचमं देशविरतिलक्षणं यावत्तिर्यगायुषः, चतुर्दशव मयोगिकेवलिलणं गुणस्थानकं यावन्मनुष्यायुषः, तथा — प्रासम्मनि ' अविरतसम्यग्दृष्टि- ॥१३॥ गुणस्थानकं यावन्नर कायुषः, सत्तादेशविर तिगुणस्थानकं यावनिर्यगायुषः, अयोगिकेवलिगुणस्थानकं यावन्मनुष्यायुषः, नपशांतमोहगुणस्थानकं यावद्देवायुषः ततो देवायुषि बऽपि न-- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy