________________
न" माउस
१२३॥
पंच मेतयोंबधस्थानं. नदयः सत्ता चैतयोः प्रत्येकं पंचानामपि प्रकृतीनां कीणं दीपमोहस्थान- नाग ४
कं यावनवति, न परतः, एकस्या अपि, तत नदयसत्तयोरपि पंचपंचप्रकृत्यात्मकमेकैकं स्थाटीका
नं ॥ संप्रत्यायुषो गुणस्थानकान्यधिकृत्य बंधोदयसत्ताश्चितयिषुराद
॥ मूलम् ।।-आश्मदुगचनसत्तम-नारयतिरिमणुसुराकणं ॥ ७॥ नारयसुरान नदन । चनपंचमतिरिमणुस्स चनदसमं ॥ आसम्मदेसजोगी । नवसंता सनयानणं ॥ ॥ व्याख्या-आदिमं मिथ्यादृष्टिलक्षणं गुणस्थानकं यावन्नरकायुषो बंधः, हितीयं सासादनरूपं गुणस्थानकं यावनिर्यगायुषः, चतुर्थमविरतसम्यग्दृष्टिलक्षणं गुणस्थानकं यावन्मनुष्यायुषः, सप्तममप्रमनसंयतलक्षणं गुणस्थानकं यावद्देवायुषः, तथा नारकायुषो देवायुषश्चतुर्थमविरत
सम्यग्दृष्टिलक्षणं गुणस्थानकं यावउदयः, पंचमं देशविरतिलक्षणं यावत्तिर्यगायुषः, चतुर्दशव मयोगिकेवलिलणं गुणस्थानकं यावन्मनुष्यायुषः, तथा — प्रासम्मनि ' अविरतसम्यग्दृष्टि- ॥१३॥
गुणस्थानकं यावन्नर कायुषः, सत्तादेशविर तिगुणस्थानकं यावनिर्यगायुषः, अयोगिकेवलिगुणस्थानकं यावन्मनुष्यायुषः, नपशांतमोहगुणस्थानकं यावद्देवायुषः ततो देवायुषि बऽपि न--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org