________________
टीका
पंचसं तराएसु ॥ ६ ॥ व्याख्या-स्थानंनाम हिच्यादिप्रकृतिसमुदायः, तत्र वेदनीयायुगोत्राणां नाग ४
प्रत्येक सत्तास्थाने, तद्यथा- प्रकृती एका च. तत्र वेदनीयस्यायोगिकेवलिहिचरम का समयं यावत् हे अपि प्रकृती सत्यौ, अयोगिकेवलिहिचरमसमये चैकतरस्या व्यववेदे एके॥१२॥ ति, आयुषो यावदद्यापि परनवायुर्न बध्यते तावदेका प्रकृतिः सती, परनवायुबैधे च , ते ।
च तावद् यावत्परत्नवायुष नदयो न नवति. तथा गोत्रस्यौञ्चैोत्रे नलिते नीचैोत्रे वा, अयोगिकेवलिहिचरमसमये कोणे एका प्रकृतिः सती, शेषकालं तु हे, तथा बंधे नदये च वेदनीयायुगोत्राणामेकमेव स्थानं, तच्चैकप्रकृतिरूपं दृष्टव्यं. तथाहि-अमीषां चित्रादिप्रकृतयो युगपबंधमुदयं वा नागवति, तथा ज्ञानावरणांतराययोः प्रत्येकं बंधोदयसत्तास्वेकैकं पंचपंचप्रकृत्यात्मकं स्थानं नवति ॥ ६ ॥ एतदेव विशेषतो नावयति
॥ मूलम् ॥-नाणंतरायबंधो । आसुहुमं नुदयसंतया खीणं ॥ ( गाथाई) व्याख्या- ॥१२ए भी ज्ञानावरणीयांतराययोः प्रत्येकं पंचानामपि प्रकृतीनामासूमं सूदमसंपरायं यावद्वंधो, न प.
रतः, ततः पंचानामपि युगपबंधनावात् युगपञ्च बंधव्यवच्छेदात्, एकैकमेव पंचप्रकृन्यात्मक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org