SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका १२२॥ वैषामपि कर्मणां सत्तायां प्रत्येकं चतुःप्रकारोऽपि बंधः प्राप्यते इति तदेवमुक्तः सत्ताया बंघेन संवेधः, संप्रतिबंधस्य सत्तया सहोच्यते -- तत्राष्टबंधे सप्तबंधे षमूबंधे च नियमादष्टानामपि कर्मणां सत्ता, एकस्य च बंधेऽष्टानां सप्तानां चतुर्णी च तत्राष्टानामुपशांत मोरे, स. प्तानां क्षीणमोहे, चतुर्णां सयोगिकेवलिनि प्रयोगिकेवलिनि च नक्को बंधस्य सत्तया सह संवेधः || ४ || संप्रत्युदयेन सहाजिधीयते— ॥ मूलम् ॥ - सत्तवबंधेसु । नदन श्रदृएद होइ पयडीएं || सत्तएद चनएदं च । नदन सायरस बंधंमि ॥ ५ ॥ व्याख्या - सप्तानामष्टानां परमां वा बंधे नियमादष्टानामपि प्रकृतीनामुदयो जवति, जावना प्रागुक्तानुसारेण स्वयमेव ज्जावनीया. तथा सातस्य सातवेदनीयस्य केवलस्य बंधे सप्तानां च चतुर्णां वा नदयः नत्र सप्तानामुपशांतमोहे की मोदे वा, चतु सयोगिकेवलिनि. तदेवमुक्तो मूलप्रकृतीरधिकृत्य बंधोदयसत्तानां संवेधः ॥ ५ ॥ संप्रत्येतासामेव स्थानान्याह - ॥ मूलम् ॥ - दो संतालाई । बंधे नदए य ठाणयं एक्कं ॥ वेयणीयानयगोए । एगंला Jain Education International For Private & Personal Use Only नाग ॥१२२॥ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy