SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ नाग ४ पंचसं मसंपरायं, मोहनीयस्यापि च नदयोऽवश्यं सूक्ष्मसंपरायं यावत्प्राप्यते. ततः परमां सप्ता- 4 नामष्टानां वा बंधे मोहनीयस्योदयो नवति. शेषाणां तूदयोऽष्टानां सप्तानां षस्मामेकस्य च टीका र बंधे नवति. तत्राहि-ज्ञानावरणदर्शनावरणांतरायाणामुदयः वीणमोहं यावत्, वेदनीयायु. ।१२२॥ र्नामगोत्राणामयोगिकेवलिन, एकस्य च बंध नपशांतमोहादौ, ततः शेषाणामुदयः सप्ताष्ट. षडेकबंधेऽपि नवति. तदेवमुक्तो बंधस्योदयेन सह संवेधः ॥ संप्रति सत्ताया बंधेन सहोच्यते ॥ मूलम् ॥-पत्तेयं संतेहिं । बंध एगं सत्तठ ।। (गाथाई) ॥ ४॥ व्याख्यासर्वैरपि कर्मतिः सनिः, सर्वेषामपि कर्मणां सत्तायामित्यर्थः, प्रत्येकं बनाति एकं षट् सप्ता टौ वा. किमुक्तं नवति ? एकैकस्यापि कर्मणः सत्तायां चिंत्यमानायां चतुःप्रकारोऽपि बंधः 1 संनवति. तद्यथा-एकविधः, षड्विधः, सप्तविधः, अष्टविधश्च. तथाहि-मोहनीयस्य सत्ता उपशांतमोहगुणस्थानकं यावदवाप्यते. ज्ञानावरणदर्शनावरणांतरायाणां कीणमोहगुणस्था* नकं यावत्. वेदनीयायुर्नामगोत्राणामयोगिकेवलिनं. अष्टानां च बंधोऽप्रमत्तगुणस्थानकं या. वत्. सप्तानामनिवृत्तिबादरसंपरायं, परमां सूक्ष्मसंपराय, एकस्य चोपशांतमोहादौ, ततः स ॥२२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy