________________
नाग ४
पंचसं मसंपरायं, मोहनीयस्यापि च नदयोऽवश्यं सूक्ष्मसंपरायं यावत्प्राप्यते. ततः परमां सप्ता-
4 नामष्टानां वा बंधे मोहनीयस्योदयो नवति. शेषाणां तूदयोऽष्टानां सप्तानां षस्मामेकस्य च टीका र
बंधे नवति. तत्राहि-ज्ञानावरणदर्शनावरणांतरायाणामुदयः वीणमोहं यावत्, वेदनीयायु. ।१२२॥
र्नामगोत्राणामयोगिकेवलिन, एकस्य च बंध नपशांतमोहादौ, ततः शेषाणामुदयः सप्ताष्ट. षडेकबंधेऽपि नवति. तदेवमुक्तो बंधस्योदयेन सह संवेधः ॥ संप्रति सत्ताया बंधेन सहोच्यते
॥ मूलम् ॥-पत्तेयं संतेहिं । बंध एगं सत्तठ ।। (गाथाई) ॥ ४॥ व्याख्यासर्वैरपि कर्मतिः सनिः, सर्वेषामपि कर्मणां सत्तायामित्यर्थः, प्रत्येकं बनाति एकं षट् सप्ता
टौ वा. किमुक्तं नवति ? एकैकस्यापि कर्मणः सत्तायां चिंत्यमानायां चतुःप्रकारोऽपि बंधः 1 संनवति. तद्यथा-एकविधः, षड्विधः, सप्तविधः, अष्टविधश्च. तथाहि-मोहनीयस्य सत्ता
उपशांतमोहगुणस्थानकं यावदवाप्यते. ज्ञानावरणदर्शनावरणांतरायाणां कीणमोहगुणस्था* नकं यावत्. वेदनीयायुर्नामगोत्राणामयोगिकेवलिनं. अष्टानां च बंधोऽप्रमत्तगुणस्थानकं या.
वत्. सप्तानामनिवृत्तिबादरसंपरायं, परमां सूक्ष्मसंपराय, एकस्य चोपशांतमोहादौ, ततः स
॥२२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org