________________
नाग ४
पंचसं टीका १२६॥
नपशांतमोहगुणस्थानकं यावत्, सप्तानां वीणमोहे, वेदनीयायुर्नामगोत्राणां सत्तायां सप्ता- नामष्टानां चतुर्णा वा सत्तोदयौ. तत्र सप्तानामष्टानां वा सत्तोदयौ प्रागिव, चतुर्णा सयोगिकेवलिन्ययोगिकेवलिनि च. तदेवमुक्तः सत्ताया नदयसत्तान्यां संवेधः ॥ ३॥ संप्रत्युदयस्य बधेन सह संवेधमाद
॥ मूलम् ॥-बंध उसत्तठ य । मोहुदए सेसयाण एकं च ॥ (गाबाई) व्याख्यामोहस्य मोहनीयस्योदये सति षट् सप्त अष्टौ वा बनाति. तत्राष्टावायुबंधकाले, आयुबैधानावे तु सप्त, तानि चानिवृत्तिबादरसंपरायगुणस्थानकं यावत्, षट् सूक्ष्मसंपराये, शेषाणां मो. हवर्जानामुदये एकं, चशब्दात् षट् सप्ताष्टौ च. तत्र षट् सप्ताष्टौ प्रागिव. एकं ज्ञानावरणदर्शनावरणांतरायाणामुदये नपशांतमोहे कीणमोहे वा, वेदनीयायुर्नामगोत्राणामुदयः सयो गिकेवलिन्यपि, तच्चैकं सातवेदनीयरूपं दृष्टव्यं. तदेवमुक्त नदयबंधेन सह संवेधः, संप्रति ब- धस्योदयेन सह स उच्यते-षमां सप्तानामष्टानां वा बंधे मोहनीयस्योदयो नवति. यतो बंधोऽटानामप्रमत्तगुणस्थानकं यावत्, सप्तानामनिवृत्तिबादरसंपरायगुणस्थानकं, परमां सू.
)
१२२६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org