________________
पंचसंव्दादष्टौ सउदीर्णानि संति, नदयवंति च लभ्यते. तत्राष्टावुदये सूक्ष्मसंपरायगुणस्थानं याव- नाग ४ बत, सनायां पुनरुपशांतमोहगुणस्थानकमपि, नपशांतमोहे हि मोहनीयस्योदयो न विद्यते, 4
सत्ता पुनरस्तीति कृत्वा सप्त, पुनरुदयमाश्रित्योपशांतमोहे कीणमोहे वा, सत्तामधिकृत्य पु. १२॥ नः कोणमोहे एव. तथा अघातिनां वेदनीयायुर्नामगोत्राणामुदये सत्यष्टौ सप्त चत्वारि वाथ
संति, नदयवंति च प्राप्यते. तत्राष्टावुदयमधिकृत्य सूक्ष्मसंपरायं यावत्, सत्तामधिकृत्य पुनरुपशांतमोहस्थानकं सप्त, नदयमाश्रित्य नपशांतमोहे कीगमोहे वा, सत्तामधिकृत्य कोणमोहे एव चत्वारि, सयोगिकेवलिनोऽयोगिकेवलिनो वा तानि चत्वारि, तान्येवाघातिकर्माणि दृष्टव्यानि. तदेवमुक्त नदयस्योदयसत्ताभ्यां संवेधः. संप्रति सत्तायामुदयसत्ताभ्यां चिंत्यतेतत्र मोहनीये विद्यमाने नदयोऽष्टानां सप्तानां वा. तत्राष्टानां सूक्ष्मसंपरायगुणस्थानकं या- वत्, सप्तानां पुनरुपशांतमोहगुणस्थानकं, सत्तायां पुनरष्टानामेव मोहनीयसत्तायां शेषाणा- ॥१२२५॥ । मवश्यं सत्तासंनवात. ज्ञानावरणदर्शनावरणांतरायाणां सत्तायां सप्तानामष्टानां वा नदयस
ते, तत्राष्टानामुदयः सूदमसंपरायं यावत्, सप्तानामुपशांतमोहे कोणमोहे वा; अष्टानां सत्ता
૧૫૪
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org