SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ नाग ४ पंचसं नास्थानानि, तद्यथा-अशीतिः, षट्सप्ततिः, एकोनाशीतिः, पंचसप्ततिश्च. यत एकोनत्रिं- शत् तीर्थकरस्य च नवति. तत्राये हे तीर्थकरमधिकृत्य वेदितव्ये. अंतिमे अतीर्थकरम. टीका मधिकृत्य. त्रिंशदुदये अष्टौ सत्तास्थानानि. तद्यथा-त्रिनवतिईिनवतिरेकोननवतिरष्टाशीतिर॥३६१ शीतिरेकोनाशीतिः षट्सप्ततिः पंचसप्ततिश्च. तवाद्यानि चत्वार्युपशांतकषायस्य. अशीतिः कीणकषायस्य सयोगिकेवलिनो वा. तीर्थकरस्याहारकसत्कर्मणस्तस्यैव दीपकषायस्य सयोगिकेवलिनो वादारकसत्कर्मणोऽतीर्थकरस्यैकोनाशीतिः. आहारकचतुष्टयरहितस्यैव तीर्थकरस्य दीपकषायस्य सयोगिकेवलिनो वा षट्सप्ततिः. - तस्यैवातीर्थकरस्य पंचसप्ततिः. एकत्रिंशदये हे सत्तास्थाने, तद्यथा-अशीतिः षट्सप्ततिश्च, एते च तीर्थकरकेवलिनो वेदितव्ये. अतीर्थकरकेवलिन एकत्रिंशदुदयस्यैवान्नावात्. न वोदये त्रीणि सत्तास्थानानि, तद्यथा-अशीतिः षट्सप्ततिर्नव च. तत्राद्ये यावद् छिचर- * मसमयस्तावदयोगिकेवलिनस्तीर्थकरस्य वेदितव्ये, चरमसमये तु नव. अष्टोदये त्रीणि सत्तास्थानानि, तद्यथा-एकोनाशीतिः पंचसप्ततिरष्टौ च. तवाये हे अयोगिकेवलिनोऽतीर्यकर१७१ ॥१३६१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy