SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ नाग a स्य चिरमसमयं यावदितव्ये, चरमसमये त्वष्टाविति. एवमबंधकस्य दशाप्युदयस्थानान्य धिकृत्य त्रिंशत्सत्तास्थानानि नवंति. तदेवं सर्वेषामपि कर्मणां प्रत्येकं बंधस्थानानि नदयटाका स्थानानि सत्तास्थानानि च सामान्यतः परस्परं संवेधतश्च चिंतितानि | ए || संप्रति स॥११६शार्वेषामपि कर्मणां प्रत्येकं संवेधतो बंधोदयसत्तागुणस्थानकेषु चिचिंतयिषुः प्रथमतो ज्ञानाव रणीये तत्तुल्यत्वादंतराये च चिंतयन्नाद ॥ मूलम् ॥-बंधोदयसंतेसु । पणपण पढमंतिमाण जा सुहुमो ॥ संतो णाई पुण। नवसमखीणे परे नचि॥ ए६ ॥ व्याख्या-प्रश्रमांतिमयोनिावरणांतरायरूपयोः कर्मणोमिण्यादृष्टेरारच्य यावत्सूक्ष्मसंपरायस्तावधोदयसत्तासु प्रत्येकं पंचपंचप्रकृतयो लन्यते. कि. मुक्तं नवति ? मिथ्यादृष्टयादिषु सूक्ष्मसंपरायपर्यंतेषु दशसु गुणस्थानकेषु ज्ञानावरणांतरा. ययोः प्रत्येकं पंचपंचविधो बंधः, पंचविध नदयः, पंचविधा सत्ता नवंतीति. नपशांतमोदे च बंधानावे योरपि प्रत्येकं पंच प्रकृतयः सत्यः पंच नदीर्णा नदयप्राप्ता नवंति. 'परे नबित्ति' कीगमोहात्परतः पुनरुदये सत्तायां चैकापि प्रकृति स्ति. क्षीणमोद एव कोणत्वात्. ए॥ ॥१३६२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy