________________
पंच सं०
टीका
॥१३६०||
पेयोपरितनानि चत्वारि लभ्यते तानि च तावल्लभ्यं ते, यावत्सूक्ष्मसंपरायगुणस्थानं '3वरयबंधे दसदसेत्ति ' नपरते बंधे बंधानावे इत्यर्थः, दश नदयस्थानानि तद्यथाविंशतिरेकविंशतिः विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् तिंशत् एकत्रिंशत् नव अष्टौ चेति तत्र विंशत्येकविंशती यथासंख्यमतीर्थकरतीर्थकर योः सयोगिकेवलिनोः, कार्मल काययोगे वर्त्तमानयोः षड्विंशतिसप्तविंशती तयोरेवदारिकमिश्रकाययोगे वर्त्तमानयोः श्रतीर्थकर स्य स्वनावस्थस्य त्रिंशत्, तस्यैव स्वरे निरुद्धे एकोनत्रिंशत्, तस्यैवोच्छ्वासेऽपि निरुदे अष्टाविं शतिः, तीर्थकरस्य स्वनावस्थस्य एकत्रिंशत्, तस्यैव स्वरे निरुद्धे त्रिंशत्, नच्छवासेऽपि निरुदे एकोनत्रिंशत्, त्रिंशदेकोनत्रिंशतौ प्राप्यते, प्रयोगिनस्तीर्थ करस्य नवोदयः, अतीर्थंकरस्यायो गिनोऽष्टोदयः, दश सत्तास्थानानि, तद्यथा — त्रिनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिरशी तिरेकोनाशीतिः षट्सप्ततिः पंचसप्ततिर्नव अष्टौ च तत्र विंशत्युदये हे सत्तास्थाने, एकोनाशीतिः पंचसप्ततिश्व एवं पविंशत्युदये अष्टाविंशत्युदयेऽपि च दृष्टव्यं एकविंशत्युदये इमे हे सत्तास्थाने, तद्यथा - अशीतिः षट्सप्ततिश्व एवं सप्तविंशत्युदयेऽपि एकोनत्रिंशति चत्वारि स
Jain Education International
For Private & Personal Use Only
नाग
॥ १३६०
www.jainelibrary.org