SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ पंच सं टीका ||३५| च, सप्तविंशत्युदये षटू, अष्टविंशत्युदये पटू, एकोनत्रिंशदये पटू, त्रिंशदुदये पटू, एकत्रिंशदये चत्वारि, सर्वसंख्यया दिपंचाशत्. ' एक्केक मेगतीले इति ' एकत्रिंशति बध्यमानायामेकमुदयस्थानं त्रिंशत् यत एकत्रिंशतं देवगतिप्रायोग्यां तीर्थकरादारकसहितां बभ्रतोऽप्रमत्तसंयतस्यापूर्वकरणस्य वा प्राप्यते न च ते वैक्रियमाहारकं वा कुर्वति, ततः पंचविंशत्यादय उदया न प्राप्यंते, एकं सत्तास्थानं त्रिनवतिः, तीर्थकराहारकचतुष्टययोरपि सत्तासंजवात्. " ' एक्के एक्कुदय असंतं सा इति ' एकस्मिन् यशःकीर्त्तिरूपे कर्मणि बध्यमाने एकदयस्थानं त्रिंशत्, एकां हि यशःकीर्त्ति बनंत्यपूर्वकरणादयः, ते चातिविशुः छत्वा है क्रियमाहारकं वा नारनं ते, ततः पंचविंशत्यादीन्युदयस्थानानीहापि न प्राप्यं ते. अष्टौ सत्तांशाः सत्तास्थानानि तद्यथा — त्रिनवतिद्दिनव तिरेकोननवतिरष्टाशीतिरेकोनाशीतिः षट्सप्ततिः पंचसप्ततिश्च तत्राद्यानि चत्वारि सत्तास्थानानि नृपशमश्रेण्यां रूपकश्रेण्यामपि यावदनिवृत्तिबादरगुणस्थाने गत्वा त्रयोदश नामानि न कप्यंते, त्रयोदशसु च नामसु कीलेषु नानाजीवा Jain Education International For Private & Personal Use Only नाग ४ ॥१३५८ www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy