SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥१३५८॥ त्रिंशदुदये पटू, त्रिंशदये पटू, एकत्रिंशदये चत्वारि, सर्वसंख्यया चतुःपंचाशत्सत्तास्थाना तथा यथा तिर्यग्गतिप्रायोग्यामे कोनत्रिंशतं बध्नतामेकेंदियविकले दिय तिर्यकू पंचेंदि मनुजवनैरयिकाला मुदयसत्तास्थानानि जावितानि तथा त्रिंशतमप्युद्योतसहितां तिर्यग्गतिप्रायोग्यां बनतामेकेंशियादीनामुदयसत्तास्थानानि जावनीयानि मनुष्यगतिप्रायोग्यां तीकरनामसहितां त्रिशतं बघ्नतां देवनैरयिकाला मुदयसत्तास्थानान्युच्यते तत्र देवस्य यथोक्तां विंशतं बध्नत एकविंशत्युदये वर्त्तमानस्य द्वे सत्तास्थाने तद्यथा - त्रिनव तिरेकोननवतिश्व. एकविंशत्युदये एव वर्त्तमानस्य नैरयिकस्यैकं सत्तास्थानं, एकोननवति त्रिनवतिरूपं स तास्थानं तस्य न भवति, तीर्थकरादारक सत्कर्मणो नरकेषूत्पादाज्ञावात् उक्तं च सप्ततिकाचूल -' जस्स तिगरादारगाणि जुगवं संति सो नरएसु न नववकइत्ति ' एवं पंचविंशतिसप्तविंशत्ये कोनत्रिंशडुदयेष्वपि जावनीयं. नवरं नैरयिकस्य त्रिंशदुदयो न विद्यते. त्रिंशहृदयो हि नद्यते सति प्राप्यते न च नैरयिकस्योद्योतोदयो भवति, तदेवं सामान्येन त्रिंशइंधकानामेकविंशत्युदये सप्त, चतुर्विंशत्युदये पंच, पंचविंशत्युदये सप्त, षडूर्विंशत्युदये पं Jain Education International For Private & Personal Use Only भाग ४ ॥१३५न www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy