________________
पंचसं
टीका
॥१३५७ ॥
देवनैरयिकाणां तिर्यक्पंचेंदिय मनुष्यगतिप्रायोग्यामेकोनत्रिंशतं बनतां स्वस्वोदये वमानानां दे हे सत्तास्थाने, तद्यश्रा - द्विनवतिरष्टाशीतिश्च केवलं नैरयिकस्य मिथ्यादृष्टेतीर्थकर सत्कर्मणा मनुष्यगतिप्रायोग्यामे कोनत्रिंशतं बघ्नतः स्वोदयेषु पंचसु यथायोगं वमानस्यैकोननवतिरेवैका वक्तव्या. यतस्तीर्थकरनामसहितस्याहारकचतुष्टयरहितस्यैव मि थ्यात्वगमनसंज्ञवः, तदुक्तं - ननये संति न मिछो' इति वचनात् ततस्त्रिनवतेराहारकचतुष्टयेऽपनीते सत्ये कोननवतिरेव तस्य सत्तायां जवति, देवगतिप्रायोग्यामेकोनत्रिंशतं तीर्थकनामसहितां नतः पुनरविरतसम्यग्दृष्टेर्मनुष्यस्यैक्विंशत्युदये वर्त्तमानस्य द्वे सत्तास्थाने, तद्यथा — त्रिनवतिरेकोननवतिश्व एवं पंचविंशतिषडूविंशतिसप्तविंशत्यष्टाविंशत्ये कोनत्रिशशियेष्वपि ते एव द्वे द्वे सत्तास्थाने वक्तव्ये. आहारकसंयतानां पुनः स्वस्वादये वर्त्तमानानामेकमेव त्रिनवतिरूपं सत्तास्थानमवगंतव्यं.
तदेवं सामान्येनैकोनत्रिंशद्वंधे एकविंशत्युदये सप्त सत्तास्थानानि चतुर्विंशत्युदये पंच, पंचविंशत्युदये सप्त, षडूविंशत्युदये सप्त, सप्तविंशत्युदये पटू, अष्टाविंशत्युदये पटू, एकोन
Jain Education International
For Private & Personal Use Only
जाग 8
॥१३५७।
www.jainelibrary.org