________________
पंचसं तिः, एकोनत्रिंशत्, त्रिंशत. असंयतानां संयतासंयतानां च वैक्रियं कुर्वतां मनुष्याणां त्रिंश- नाग ४
उर्जानि चत्वारि नदयस्थानानि. त्रिंशत् कस्मान नवति? इति चेकुच्यते-संयतान मुक्त्वाटीका कन्येषां मनुष्याणां वैक्रियमपि कुर्वतामुद्योतोदयानावातू. सामान्येनैकोनत्रिंशद्वंधे सप्त सत्ता१३५६ स्थानानि, तद्यथा-त्रिनवतिनिवतिरेकोननवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्च. त
व विकलेंशियतिर्यक्पंचेंश्यिप्रायोग्यामेकोनत्रिंशतं बध्नतां पर्याप्तापर्याप्तैयिविकलेंश्यितिर्यपंचेंशियाणामेकविंशत्युदये वर्तमानानां पंचपंच सत्तास्थानानि, तद्यथा-निवतिरष्टाशी. तिः पमशीतिरशीतिरष्टसप्ततिश्च. एवं चतुर्विंशतिपंचविंशतिषविंशत्युदयेष्वपि वक्तव्यं, सप्त
विंशत्यष्टाविंशत्येकोनत्रिंशत्रिंशदेकत्रिंशदयेष्वष्टसप्ततिवर्जानि चत्वारि चत्वारि सत्तास्थानाभनि. नावना यथा त्रयोविंशतिबंधकानां प्रागुक्ता, तथात्रापि कर्त्तव्या. मनुजगतिप्रायोग्यामेया कोनविंशतं बध्नतामेकेदियविकलेंश्यितिर्यक्पंचेंक्ष्यिाणां तिर्यग्गतिमनुष्यगतिप्रायोग्यां पुन- ॥१३५६ बनतां मनुष्याणां च स्वस्वोदयस्थानेषु यथायोगं वर्नमानानामष्टसप्ततिवर्जानि तान्येव च. वारि चत्वारि सत्तास्थानानि वेदितव्यानि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org