SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ पंचसं जातानि चतुर्दश सहस्राणि शतमेकोनसप्तत्यधिकं (१५१६५). संप्रति पदसंख्या योगगुनाग ४ टीका पिता नाव्यते ॥१३॥ तत्र मिथ्यादृष्टेरष्टषष्टिः पदध्रुवकाः, ते त्रयोदशनियोंगै गुण्यंते, जातान्यष्टौ शतानि च. तुरशीत्यधिकानि ( 1 ) सासादने धात्रिंशत् पदध्रुवकाः, तेऽपि त्रयोदशन्नियोगैर्गुण्यंते, जातानि पोमशाधिकानि चत्वारि शतानि (४१६) मिश्रेऽपि ज्ञात्रिंशत्पध्रुवकाः, ते दहान्नियोगैर्गुण्येते, जातानि विंशानि त्रीणि शतानि ( ३२० ) अविरतसम्यग्दृष्टौ षष्टिः पदध्रुवकाः, ते त्रयोदशनियों गैर्गुण्यंते, ततो जातानि सप्तशतानि अशीत्यधिकानि ( ७० ) देशविरतेपिंचाशत्पदध्रुवकाः, ते चैकादशन्नियों गैर्गुण्यंते, ततो नवंति पंच शतानि हिसप्तत्यधिकानि ( ५७२). तथा प्रमत्तसंयते चतुश्चत्वारिंशत्पदध्रुवकाः, ते त्रयोदशनियों गैर्गुण्यंते, जातानि पंचशतानि हिसप्तत्यधिकानि ( ५७२) अप्रमत्तसंयतेऽपि चतुश्चत्वारिंशत्पदध्रुवकाः, ते चैकादशनियों गैर्गुण्वंते, ततो जातानि चत्वारि शतानि चतुरशीत्यधिकानि (४४) अ. पूर्वकरणे विंशतिः पदध्रुवकाः, ते च नवनिर्योगैर्गुष्यंते, जातमशीतं शतं (१०) सर्वसं ॥१३॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600030
Book TitlePanchsangraha Tika Part_4
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages390
LanguagePrakrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy